________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) भगेन युतोवान् भगवान् इति विग्रहमङ्गी कत्याह भग एकार इति। (2) हिरन्वय इति तेन यकारादुत्तरस्याप्यैकारस्य लाभः वस्तुतस्तु निरन्वयः तेन बलं तत्वञ्च वक्तुं नालमित्यत्रापि बक्नुमिति पदं संयोजयिष्यते / (3) आच चकारस्य तकाररूपत्वात् संहत्य चतुर्विशति: ; तेषु वमतुलमित्यनेन व्यञ्जनचतुष्टयं पञ्चमस्वरी विन्दुश्चेति षमा निर्देश:, अकारा उच्चारणार्थाः, भग एकार:(१) वातीति वान् शवन्तः तेन वायुर्यकार:, अनन्त आकारः, ब्रह्मा ककारः, ह र इति स्वरूपं, चकारोऽपि स्वरूपं, वक्तं वाग्भवम् ऐकारः तस्य हिरन्वय:(२), आचण्डिकैः 'आकारादिभिरिकारान्तः पञ्चभि(३)रीकाराभ्यां(४) च' महिता साचण्डिका, चण्डिकापदहयस्य तर्यस्वरवाचकस्य विरूपेकशेषः, इपदात् (5) खार्थे कप्रत्ययेनेकार एक एव, लं चं इति विन्दुद्दयस्य विईिरन्वयः, इत्थं चतुर्विंशतिवर्णाः / अनन्तादिपदत्रयस्य नवार्णमन्त्रद्रष्टऋषिपरत्वेनापि पुनरन्वयादक्षराणि ऋषयश्च यस्या देव्याः प्रभा किरणसमूहः ; बलं तत्वञ्च वक्तुं नालं वाचामगोचरः, साखिलजगत्परिपालनाय आसुरभयनाशाय च मतिं करोतु इत्यन्वयः / एवं तृतीयचरित्रे त्रिपाहायत्रीमन्त्रा विभागानुषणोद्भवास्त्रिस्त्रिरावय॑माना वक्ष्यन्ते ण्डिकैरिति आकार चकारानुस्खार डकारकाररित्यर्थः / (4) विरूपैकशेषप्रलुप्तचण्डिकापदहयोपस्थिताभ्याम्। (5) आचण्डीत्यत्रान्तिमात् / For Private and Personal Use Only