________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिथुनत्रयं देशतोष्यवस्थापयति विरिश्चिरिति // 18 // अस्या एवं स्वरूपान्तरण पूजाप्रकारमाह अष्टादशेति / बामदक्षिणविभागो देव्यनुसारेण / प्रस्खा इति विशिष्यो:। दगानना दशभुजाभ्यामकैकस्थारूपदयसत्वेऽपि प्रधानदेवताया द्वितीयरूपेण पूजायामन्धयोरपि द्वितीयरूपेणैवाङ्गत्वम् / प्रथमरूपण पूजायान्तु प्रथमरूपेणैवेनि। लमीमहतीत्वव हितीयाविभन्यभावः, इति शब्देन कर्मत्वस्वाभिविरिचिः खरयामध्ये रुद्रो गौर्या च दक्षिणे / वामे लक्ष्ममा षीकेशः पुरतो देवतात्रयम् // 16 // अष्टादशभुजामध्ये वामे चास्या दशानना / दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् // 20 // अष्टादशभुजा चैषा यदा पूज्या नराधिप / दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा // 21 // कालमृत्यू च सम्य ज्यौ सर्वा रिष्टप्रशान्तये। यदा चाष्टभुजा पूज्या शुम्भासुरनिवर्हिणी // 22 // धानात् // 20 // इतरयोः स्वातन्त्रोण पूजायामसाधारणेतिकर्तव्यताया प्रभावन वितयसाधारणीमेवतामाह / सान / अष्टादशेति / दक्षिणोत्तरयोरित्युत्तरान्वयि / देवतात्रयस्य द्वितीयस्वरूपण स्वतन्त्रपूजात्रयेऽपि दक्षिणे काल उत्तर मृत्युश्चेति देवते पूजनीये इत्यर्थः- // 21 // 22 // For Private and Personal Use Only