________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 // नैशः पलायिताः // 38 // रक्तवौजो महासुर इत्यस्योत्तरमेक: श्लोकोऽधिकः, भागिनेयो महा चण्डाहासैरसुराः शिवदूत्यभिटूषिताः। पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा // 37 // इति माटगणं क्रुद्धं मर्दयन्तं महासुरान् / दृष्ट्राभ्युपायैर्विविधैर्नेशुवारिसैनिकाः // 38 // पलायनपरान् दृष्ट्वा दैत्यान्माटगणार्दितान् / योड्डुमभ्याययो क्रुधो रक्तबीजो महासुरः // 38 // रक्तविन्दुर्यदा भूमौ पतत्यस्य शरोरत: / समुत्पतति मेदिन्यास्तत्यमाणो महासुरः // 40 // युयुधे स गदापाणिरिन्द्रशत्या महासुरः / ततश्चैन्द्री स्ववजेण रक्तवीजमताड़यत्॥ 41 // कुलिशेनाहतस्याशु बहु सुनाव शोणितम् / समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः 42 यावन्तः पतितास्तस्य शरीराट्रक्तविन्दवः / तावन्तः पुरुषा जातास्तहौर्यबल विक्रमाः॥४३॥ वीर्यस्तयोः शुम्भनिशुम्भयोः क्रोधवत्याः सुतो ज्येष्ठो महाबलपराक्रम' इति // 38 // 40 // 41 // 42 // 43 // For Private and Personal Use Only