________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततो वैश्य उवाचेति स्वरकादश भादितः वडिवीज विन्दयुक्तमन्ते स्थान्मनुपञ्चकम् // खरेवेकादश एकारः सन्धिरकादशो भद्रा पद्मनाभः कुलाचल इति नन्दनकोशाच्च, वह्निवीजं रेफः / अत्रापि चतुर्ष लोकेष्वन्त्यो हावर्धश्लोकमंत्री नाद्यान्त्यौ, यैः संत्यज्येत्यस्य पूर्वेण सहान्वयायोगात् उत्तराईस्थतच्छब्दस्य हाद चेति कम्मणश्चानेनैवान्वेतुं योग्यत्वाञ्च एवमुत्तरलोकेप्य तद्यत्पदयोईष्टव्यम् // मार्कण्डेय उवाचैकः ततो मंत्रलयं भवेत् तादिवर्णं च भुवनस्वरयुग्वारुणान्तिमम् // भुवनानि चतुर्दश वारुणं वकारः। अवाद्यावेव हावर्द्धश्लोकौ उत्तरलोके कवेत्यस्य समानकरीकोत्तरकालिकक्रियान्तराकाइत्वेन तस्योपविष्टाविति पदेनोत्तराई एव समर्पणात् तेनान्त्याईस्य मंत्रान्तरत्ववादतव्यम् // राजोवाचेति षण्मनाभादितान्ताः शुभानने अथोवाच ऋषिर्ज्ञानम् अस्तीत्यारभ्य पार्वति सर्वेश्वरेश्वरीत्यन्तामंत्रा हादशकीर्तिताः // भगवंस्वामिति पञ्चश्नोक्यामाद्यन्तयोरई योः प्रत्येकं परिपूर्णत्वेप्ययञ्चनिक्कत इत्यादीनामुत्तरोत्तराईं नैव साकाइत्वात्तदभङ्गायाद्यश्लोक एव हावात्मको मंत्रौ तयोर्यत्तच्छन्दक्कतसाकांक्षताया अवान्तरवाक्यत्वाविरोधित्वात् ज्ञानमस्तीत्येकादशशोक्यां तु चरमशोकाई मेव मंत्रयं न तु प्रथमशोकाई ज्ञानेऽपि सतीत्यादेरुत्तराईस्थकणमोक्षादिनैवान्वयात् अन्यत्रापि तथैव स्वारस्याच्च / उपान्त्यशोकस्य मन्त्रहयात्मत्वसम्भवेऽप्य वाच सामीप्य नैवाई शोकदयस्थान्यत्र दृष्टस्यार्थिकस्याप्यत्र सम्भवतस्त्यागे मानाभावाच्च सवनौयपखालम्भस्थल For Private and Personal Use Only