________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाक्यतयैव कर्माङ्गताया वाक्यप्रमाणादवगतत्वेन तदंश दृष्टार्थताऽनपायात्, अन्यथाग्निरिदं हविरजुषते. त्यादाविदं हविरित्याग्रंशस्यापि देवतायाः हविः स्वीकाराभावेनादृष्टमानार्थं तत्प्रकाशकत्वेनानकदेवत्वविकतौ मारुत सप्तकपालादी वचनोहानापतः, तस्मान्मार्कण्डेयो यस्या माहात्मामुवाच तस्यैव हविरिदं दत्तमितिरीत्याभासमानवाक्यार्थानुगुण्येनैव तत्तचितसम्बन्धबोधकपदाध्यारेण प्रक्कतकर्मान्वयस्य सर्वत्र निर्वाहो युक्तो न पुनर्भासमानकवाक्यत्वस्यापवादकबलवत् प्रमाणमन्तरेण स्वेच्छयैव भङ्गेन मन्त्रत्वकल्पनं सुधियामुचितमित्यलं विस्तरेण // वैश्यवाक्यं ततः श्लोका ब्योमाद्यात् पञ्चमन्वकाः नृपस्योतिर्मान्तवर्णाद हादखरसंयुतात् सकारो विन्दुयुतोऽन्ते मन्त्री दावीदृशी मती // व्योम हकारः तदाद्यात् मकारमारग्य ते च श्लोकाश्चत्वार एव पञ्चीकार्याः अर्द्धश्लोकात्मको हौ मन्त्री लोकास्तय इत्यर्थः / यद्यपि वैश्योक्तिमिलनेनेयं संख्येति सुवचं तथापि पूर्व मार्कण्डेयोतिमन्तरेणेव संख्याकथनपायपाठात् पटलान्तेऽर्द्धलोकसंख्यावचनस्य तात्पर्य्यग्राहकत्वाच्चैवमेव व्याख्येयं, तौ च किं नु तेषामिति चतुर्थश्लोकस्य पूर्वोत्तराईरूपावेव न तु चतुःश्लोक्या आद्यन्ताईरूपौ परणोक्तौ पुत्रदारैर्निरस्तश्चेति चकारस्वारस्येन पूर्वार्द्धस्थोत्पन्नपदेनैवान्वयमानात् उत्तरा.नान्वये दारैः पुत्ररित्यनेन पौनरुक्त्यापत्तेश्च / नृपस्योक्तिः राजीवाचेति मन्त्रः मान्तो यकारो हादशनैकारवरण संयुतस्तम्मात्तमारभ्य सं इति सविन्दुकमतरं यावत् / दौ मन्त्रौ अर्ब श्लोकात्मकाविति यावत // For Private and Personal Use Only