SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नां सन्ने कथनेऽपि समुदितसंख्याविरोधादिन्यायमनुसन्धायैव नवानाम नामङ्गीकारात्, सवैका दशानामर्दानामन्यैरप्यङ्गीकाराच्च, वस्तुतस्तत्र यथा तब सप्वाईनोका इति वक्ष्यतेऽस्माभिः, तस्मात्यायः टु.टी. निर्णीतानाखामे सति लोके निर्णयकथैवोच्छिद्यतेति बहुव्याकुली स्यात् / ननु सर्वमिदं मन्वलक्षणे एकवाक्यत्वनिवेशसत्व एवोपपद्यते तत्रैव च मानं न पश्यामः तच्चोदकेषु मन्त्राख्येति सूत्र मन्त्र प्रसिद्धिविषयत्वस्यैव मन्त्रलक्षणस्य जैमिनिनाकथनात, नापि मन्त्रत्ववाक्यत्वयोाग्यव्यापकभावः ब्राह्मणादिवाक्येषु मन्त्रत्वाभावात्, हुंफडादिपदमंत्रेषु वाक्यवाभावाञ्चेति चेत्सत्यं मंत्रत्ववाक्यत्वयोमर्गत: सिद्धस्य सामानाधिकरण्यस्य साकाइपदमात्रे मन्चत्वपर्ध्यावधिकरणतावेदकप्रमाणमन्तरेण बाधकायोगात्, तादृशापवादकप्रमाणाभावसहवतमन्त्रत्वस्य वाक्वत्वव्याप्यतानपायात् अन्यथा मन्त्रान्तर्गतपदेषु लक्षणाङ्गीकारो न स्यात् ; मम्बैरव मन्वार्थ: स्मर्त्तव्य इति नियमस्य पदवाथार्थस्मरणमात्रेण जपमन्वादाविव सर्वत्रोपपत्तेः / सति त तात्पर्यविषयीभूतवाक्यार्थपरत्वेतदबधानपपत्तिप्रसूतिलक्षणावसरात्। नम्बग्नये जुष्टं निर्वपामोत्यंगस्येव मार्कण्डेय उवाच स्वाहेति मन्चे वाहापदस्थानुष्टयार्थप्रकागवेन 'सवितुः प्रसव' इत्यावंशस्थेव मार्कण्डेयादिपदानामदृष्टार्थत्वेन तेषां परस्परान्वितैकार्थपरत्वाभावेऽपि न मन्नत्वस्थ न वा त दृष्टार्थत्वस्य भङ्ग इति चेत् म सवित्रादिपदार्थप्रकाशनस्यादृष्टार्यवेऽपि सवितरित्यादेर्निर्वपतिनासहक For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy