________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदावन्तेवाईनोकाङ्गीकार इति पक्षहयेऽपि क्वचिन्मन्वभङ्गस्यापततोऽध्याहारादिना निरासस्यावश्यकत्वेन युक्तितौल्यादिकल्प इति चेत् ! भ्रान्तोऽसि अनध्यवसायप्रयुक्तविकल्पोक्तायानभिज्ञतापिशुनत्वात्। ननु तस्य तैरभवद्युद्धमित्यादीनां बहूनामर्दानां स्वस्वघटकपदरेव निराकाहाणामवान्तरवाक्यत्वात्तेष्वन्यतमस्य मन्त्रत्वकल्पनेऽपि विनिगमना विरहो दुर्वार इति चेत् कस्यायं भार: तेषु तादृशमेवाईमन्वेष्टव्यं यत्र मन्त्रत्वपर्याप्तिस्वीकार सति न कस्यापि मन्त्रत्व भज्येत प्रत्युतचरमाई स्य तथात्वे तु योरेवाध्याहारकल्पनादिखोकार इत्यस्त्येव नियामकं, अणुरपि विशेषोऽध्यवसायकर इति न्यायात् न हि प्रतीकविशेषमुपादायाऽईमन्त्रस्तन्त्र निर्दिष्टः येन किं हि वचनं न कुर्यादिति न्यायेन बहुष्वेव कुमृष्टिरङ्गीका-नाल्पयोरिति स्यात, तद्भावे त्वेतदेव नियामकमापद्यत इति / अथ कोऽयं मन्त्रोईलोकमन्त्र इति सुहदभूत्वा पृच्छामीति चेत् हंहो / सोऽचिन्तयत्तदा तत्र ममत्वाक्लष्टमानस इत्यवेहि, अतएव पटलान्ते मध्ये चतुर्विंशतिरित्युक्ती मध्यपदस्वारस्यमुपपद्यते, अस्यैव मन्चत्वपर्यायधिकरणताङ्गीकार एतत् पूर्वापरलोकानां सर्वेषां पूर्णता भवति, अथ तन्त्रे प्रतीकग्रहणेन निर्देशाभावे पारिशेष्यक्रमप्राप्तमपि परित्यज्य स्वेच्छया कस्याप्यमन्त्रत्वखोकार कथमाखास इति चेत् न ईदृशसङ्कटस्थले न्यायानामेव निर्णयकत्वात्, तेषां च जैमिनिप्रभृतिभिः परिशोधनेम विवेचितत्वात्, ईदृशीमास्तिकतां स्वस्मिन् प्रकटयता त्वयापि त्रयोदशाध्याये सप्तानामवा For Private and Personal Use Only