________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 // 37 // शरीरकाशतश्चेति पुरा किल पार्वत्याः सम्बोधनं कालोति पदेन शिवः कदाचित् कृतवान् तच्छुत्वा खीयबल्यं मर्मत्वेनोहाटितमिति धिया 'भूयसी च तवाऽप्रीतिरगौर इति मे वपुः / क्रीड़ोक्तिरपि कालीति घटेत कथमन्यथे' त्यादिकमुक्ता कुपिता पार्वती शिवेन यथाकथञ्चित् समाहितापि स्वकीय या साम्प्रतं चोड़तदैत्यतापितै रम्माभिरीशा च सुरैर्नमस्य ते / या च स्मृता तत्क्षणमेव हन्ति न: सर्वापदो भक्तिविनम्रमूर्तिभिः // 36 // ऋषिरुवाच। एवं स्तवादियुक्तानां देवानां तत्र पार्वती। स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ! // 37 // साऽब्रवीत्तान् मुरान् सुभ्र भवद्भिस्तूयतेऽत्र का। शरीरकोशतश्चास्याः समुद्भूताऽववौच्छिवा // 38 // नौलरूपकाशनिरसनेच्छया शिवाजयव गौतमाश्रमं प्राप्य तत्र तपस्तमा भुजङ्गी कञ्चुकमिव कृष्णवर्ण आशमुत्मज्यगौरवर्णयुक्तशरीरेण गौरीति प्रसिद्धिं प्राप्य पुनः शिवसमीपं प्राप्ता। उत्सृष्टात् काशादतिसुन्दरो नीलवर्णा काचित् पार्वत्या बिभूतिरेव कन्यका प्रादुर्भता सेयं पार्वत्या सहैव सञ्चरन्ती प्रत्युत्तरमाहे For Private and Personal Use Only