SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यर्थः न तु साम्प्रतमेव मा प्रादुर्भूतंति मन्तव्यं, शिवपुराणे वायुसंहितायामीदृशस्यैव कथानकस्याबानात् 'दैत्यौ शुम्भनिशुम्भाख्यौ भ्रातरौ संबभूवतुः / ताभ्यां तपोबलाल्लब्धं ब्रह्मणः परमेष्ठिनः // अबध्यत्वं जगस.टौ. त्यस्मिन् पुरुषैरखिलैरपि। अयोनिजा तु या कन्यास्त्राङ्गकाशसमुद्भवा॥ अजातपुंस्पशरतिरविलयपरा.. क्रमा। तया तु नौ बधः संख्ये तस्यां कामाभिभूतयोः // इति चाभ्यर्थितो ब्रह्मा ताभ्यां प्राह तथास्विति' स्तोत्र ममैतत् क्रियते शम्भदैत्यनिराकृतैः / देवैः समेतैः समरे निशुम्भेन पराजितैः // 39 // शरीरकोशाद्यत्तस्याः पार्वत्यानिःमृताम्बिका। कौशिकीति समस्तष ततो लोकेष गौयते // 40 // इत्यादिना / तथा तवैव कासा कौशिकीति शिवेन पृष्टा देव्यवाच, किं देवेन न सा दृष्टा या सृष्टा कौशिकीमया // तादृशी कन्यका लोके न भूता न भविष्यति, तस्या वीर्य बलं बिडि निलयं विजयं तथा // शुम्भस्य च निशुम्भस्य मारणं च तया रणे / प्रत्यक्षफलदानं च लोकाय भजते सदा। देवानां रक्षणं चैव ब्रह्मा विज्ञापयिष्यतीत्याद्युक्तम् // 38 // 38 // 40 // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy