________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्या विनिर्गतायात्विति तस्या इति पञ्चमी याविति तु तच्छब्दापक्षितो यच्छब्दः प्रथमान्तः, परदेवता सकाशाद्या तु विनिर्गता कौशिकी सापि पार्वत्येव परन्तु कणाभूदत: कालिकेत्याख्याता सती हिमाचल एव निखिलदेवप्रार्थितस्थाने तिष्ठति न पुनः स्नानाद्यथं ततो निर्गत्य गतेत्यर्थः, देवेषु स्तवत्सु सत्सु तं स्तवमङ्गीकृतवत्याः कौशिक्यास्तानुपक्ष्यान्यत्र गमनस्यानुचितत्वादिति भावः, परदेवता तु तां तत्र वावस्थाप्य स्नानाथं गतेति त्वाल्लभ्यते, तदुक्तं वायुसंहितायां 'तत्कोशं सहसोत्सृज्य गौरी सा समजायत / तत्कोणादात्मनोत्सृष्टात् कौशिको नाम नामतः // काली, कालाम्बुदप्रख्या कन्यका समपद्यते' त्यादिना / यदा तु तस्यां विनिर्गतायान्तु कृष्णाऽभूत् सापि पार्वती। कालिकेति समाख्याता हिमा चल कृताश्रया // 41 // प्रकृतश्लोके तस्यामिति विनिर्गतायामिति च पदवयं सप्तम्यन्तमेव बहुपुस्तकेषूपलम्भात् प्रामाणिकमित्याग्रहस्तदा तस्यामिति पदं परदेवता परं कृत्वा गौयों नातं वा सात्वा कैलास वा विनिर्गतायां सत्या कृष्णा या पार्वत्यभूत् सा हिमाचल एव कालिका नानी उवासेति कौशिक्या एव कार्णवासौ व्याख्येयौ, शिवपुराणादिषु कौशिकीनिर्गमनोत्तरं परदेवताया गौरवर्णप्राप्तेः कथिताया विरोधेन परदेवतापि कृष्णाजातेति व्याख्याया अनुचितत्वादित्यवधेयम् // 41 // For Private and Personal Use Only