________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थाप्य क्यात. ईषलक्षण्य स्थाप्रयोजकत्वात्, मनुचन्द्रादिश्रीविद्याभेदानां तन्त्रभेदेन विलक्षणतयोडतानामर्थंकास्य मन्त्रविदां सम्मततायाः सेतुबन्धेऽस्माभिर्वर्णनाच्च, अनुष्ठाने परमैच्छिको विकल्पः प्रामाण्या विशेषात् ; तथापि यामलादितन्त्रावलम्बितपाठयोर्मध्ये सप्तशतसंख्यापूर्त्यर्थमेकत्रहात्रिंशहारं नवार्ण: शरणीक्रियते, अन्यत्र खेताननेत्यादिनामषोड़शकं (1) दिः शरणीक्रियत इति तयोः सकारादिर्नुकारान्तस्मप्तशतभेदो मनुरिति गोण्या सृष्टिन्यायेन व्यपदेशो दुर्वारः। कात्यायनीतन्त्रोक्तपाठावलम्बे तु मुख्य एव, एतदनन्तर्गतमत्वामेलनादित्यादिविशेषमध्यवस्य बहुभिः शिष्टेरयमेव पक्ष आदृतः। सकारादिरिति तु मार्कण्डेयपदादिमकारोपलक्षणं, प्रधानमन्त्राभिप्रायेण वा, उवाचपदाङ्कितमन्त्राणां तृतीयपटले पाञ्चमिकविभागसंख्यापिण्डकथनावसरेऽङ्गमन्त्राश्च ते नवेति व्यवहारदर्शनात् / मकारादिरित्येव वा तत्र मुख्यः पाठः परन्तु तन्त्रोदितमन्त्रविभागाशय न्यायगर्भितमजानानैः कश्चित् क्वचित् क्वचिदन्यथापि विभागो वर्णित इति तदपनोदाय तन्वार्थनिष्कर्षेण मन्त्र विभाग संग्रहपूर्वकं व्याख्यास्यामः / तत्र कात्यायनीतन्वेऽस्मिन्विषये विंशतितमाद्याश्चत्वारः पटलाः षष्ठिश्लोकास्तेष्वाद्ये प्रथमाध्यायस्थमन्त्रविभजनपर पटले (1) वैकतिकरहस्योक्तम् / For Private and Personal Use Only