________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org तस्माम्ममैतदिति / प्रस्थ पठन श्रवणविधिरूपत्वेऽपि मन्वस्वं वसन्तायकपिजलामालभेत त्यादिविधीनामिव न विरुध्यते, एवमेतत्पूर्वोत्तराणां कालफलोद्देशेन कर्मविधिरूपाणामपि मन्त्रत्वम्। श्रोतव्यं चेति चकारः स.टी. 8. तस्मान्ममैतन्माहात्मा पठितव्यं समाहितैः / श्रोतव्यञ्च सदा भक्त्या परं वस्त्ययनं महत् // 6 // उपसर्गानशेषांस्तु महामारीसमुद्भवान् / तथा विविधमुत्पातं माहात्माशमयेन्मम // 7 // यतत्पठ्यते सम्यङ् नित्यमायतने मम। सदा न तहमोक्ष्यामि सान्निध्यं तव मे स्थितम् // 8 // बलिप्रदान पूजायामग्निकार्य महोत्सव / सर्वं ममैत्तच्चरितमुच्चार्य श्राव्यमेव च // 6 // पादपूरणार्थमेव न समुच्चयार्थः पाठाशक्तौ शृणुयाद्देत्यर्थः / श्रवणे फलाधिक्यमिति तु कश्चित् // 6 // 'विविधमुत्पातं' दिव्यभोमान्तरिक्षभेदेन आध्यात्मिकाधिदैविकाधिभौतिकभेदेन वा // 7 // पुरुषार्थत्वेन विधाय क्रत्वर्थतयापि विधत्ते बलिप्रदान इति तत्र ( तया न !) दधा जुहुयादितिवदनानोभावो द्रष्टव्यः // 8 // For Private and Personal Use Only