________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विद्या इति / सकलाश्चतुःषष्टिकलासहिताः षोड़शकामकलासहिताश्चेति क्रमेण विद्यास्त्रियोरन्वेति एतत्परिदृश्यमानं जगत् स्तव्यविषये परा वा अपरा वोक्तिरपि त्वमेवेति त्वदन्या स्तुतिः का॥५॥ इममेवाथै स.टी. विद्या: समस्तास्तव देवि! भेदाः स्त्रियः समस्ताः सकला जगत्म / त्वयैकया पूरितमम्बयैतत् का ते स्तुतिः स्तव्यपरा परोक्तिः // 5 // सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी / त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः // 6 // सर्वस्य बुद्धिरूपेण जनस्य हृदिसंस्थिते / स्वर्गापवर्गदे देवि! नारायणि नमोऽस्तु ते॥७॥ कलाकाष्ठादिरूपेणं परिणामप्रदायिनि / विश्वस्योपरतौ शक्ते नारा० // 8 // विवृण्वन्नाह, सर्वभूतेति सर्वस्येत्याद्याः षोड़शश्लोका नारायणीलिङ्गका: क्वचिदष्टादश पठ्यन्ते तत्र हयमनाकरं कचिदेकोनविंशतिः पठ्यन्ते तदपि तथैव तन्वान्तरीकसंख्यायां वा तेषां प्रवेशोऽस्तु // 6 // 7 // कलाकाष्ठेति परिणामेति षड्भावविकाराणामुपलक्षणम् // 8 // For Private and Personal Use Only