________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुर्गाया इति चरणत्रयं बक्रवृतस्य चतुर्थचरण: पथ्याया: पथ्यायुज्योजिलि पिङ्गलसूटो युक्पदस्य जातिव्यक्तिपक्षभेदेन वेधा हलायुधेन व्याख्यातस्य छन्दोभाष्यराजऽस्माभिः समर्थनात् अतो न वृत्तभङ्ग इति भ्रमितव्यम् // 10 // सौम्यान् रौद्रांथातिक्रान्तातिसौम्यातिरौद्रा, कृत्यै यत्नरूपार्थभावनायै वेदोक्तधर्मरूपेणेति यावत् अतएव जगत्प्रतिष्ठेति विशेषणं धर्मो विश्वस्य जगतः प्रतिष्ठेति श्रुतेः // 11 // विष्णुमायेति, टुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै / ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः // 10 // अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः। नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः // 11 // या देवी सर्वभूतेषु विष्णुमायेति शब्दिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः // 12 // वराहपुराणे मेघदृष्टिशस्योत्पत्यादीनि बहूनि कार्याणि विष्णुमायात्मकत्वेन महता ग्रन्थ न प्रदर्शितानि, कालिकापुराणे तु 'अव्यक्त व्यक्तरूपण रज:सत्वतमोगुणैः / विभज्य यार्थं कुरुते विष्णुमायेति सोच्यत' इति संक्षिप्य स एवार्थः कथितः। इह लक्ष्मया उत्तरं तिस्तुच्युत्तर पुष्टिश्चेति हयं तन्त्रान्तरसंमतं, ये तु कीर्तिप्रज्ञामेधाश्रुतिस्फूर्तिप्रभृतयो बहवो मन्त्राः पश्यन्ते / ते तु तन्त्रत्रयस्यासम्मताः, स्फूति मेधे सम्मते एवेत्यन्ये, प्रकसतन्त्रत्वेकविंशतिरैवेति वेद्यम् // 12 // For Private and Personal Use Only