________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नामान्तररन्ययोwध्यो मभिरेव, अस्या एव तुरीयाले न स्वतन्त्रनामानपक्षणादिति भावः तस्मात् पार्थक्येन सुरौयामपहत्य व्यष्टित्रयमध्यगा महालक्ष्मौरेव सर्वोत्तमत्येतदुपासकाभिमान इति ग्रन्थस्य स्वारसिकाशयः मी. अतएव सप्तसत्यां चत्वारि स्तोत्राणि, तेषु देवीसूक्त महाकाल्यादित्रितयाभेदेन तुर्यायाः स्तवनं, इतराणि बौणि क्रमेण गुणिमूर्त्तित्रयपराणोति विवेकः / परे तु तुर्येवोपास्या व्यष्टयस्तिस्रोऽप्यवमा एवेति वर्णयन्तो१.४ मं ग्रन्थलेशेन लापयन्ती महाकालीमहालक्ष्मीमहासरस्वत्यश्चरित्रत्रयस्य क्रमाद् देवतास्तु- तु नवार्णस्य निराकारा च साकारा सैव नानाविधानभृत्। नामान्तरनिरूप्यैषा नाम्ना नान्येन केनचित् // 16 // इति प्राधानिकर हस्यम् / देवतेति व्यवस्थापयन्ति, एतन्मते सप्तशत्या व्यष्टय एवोपास्या न तु तुर्येति पर्यवस्यति चेत्तत्र पाचरात्रलक्ष्मौतन्चे परदेवताया इन्द्रस्य च संवादे महालक्ष्मोमेवादौ पश्चान्महाकाल्यादिभ्रामर्यन्ता इति क्रमेण दशावतारा, नवोक्तानेव कथयित्वा सर्वान्ते यहणितम् ‘एतासां परमा प्रोक्ता कूटस्था सा महीयसी। महा. लक्ष्मौर्महाभागा प्रक्ततिः परमेश्वरी // अमुष्यास्तुतयेदृष्टं ब्रह्माद्यैः सकलैः सुरैः / नमो देव्यादिकं सूक्त सर्वकामफलप्रदम् // इमां देवीं स्तुवनित्यं स्तोत्रेणानन मामिह / क्लेशानतीत्यसकलानखयं महद ते / For Private and Personal Use Only