________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25 // अवशिष्टां मष्टिमा स्वरयेति वयौविद्यया साम्येत्यर्थः 'तत्' ब्रह्माण्डप्रधानादिमूलप्रकतिमहदहशारादिक्रमेण सांख्यतन्नोलतत्वसमूहम् // 26 // 2 // महालक्ष्मीरिति निराकारसाकारद्वयमस्या एव नान्ययोः, तेन व्यष्टित्रयान्तर्गतमहालक्ष्मयास्तमः सत्वोपसर्जनकरजोगुणप्राधान्यात् तुरीयाया गुणत्रयसाम्यरूपत्वेन वा रज ब्रह्मणे प्रददौ पत्नी महालक्ष्मौर्नुप ! वयोम्। मद्राय गौरौं वरदां वासुदेवाय च श्रियम् // 25 // स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत्। विभेद भगवान् रुद्रस्तगौया सह वीर्यवान् // 26 // अण्डमध्ये प्रधानादिकार्यजातमभून्नृप ! / महाभूतात्मकं सर्वं जगत् स्थावरजङ्गमम् // 27 // पुपोष पालयामास तल्लक्षमा सह केशवः / महालक्ष्मीरव मता राजन् सर्वेश्वरेश्वरी // 28 // स्तमोऽसङ्कलितशवसत्वरूपत्वेन पुराणान्तरसिद्धत्वेऽपि प्रकृत: रजः प्राधान्येन तदविरोधिगुणवयवत्तया सगुणनिर्गुणरूपद्दयवत्तया च महालक्ष्मीरुपास्येति निगर्व: प्रतएव व्यष्टिप्राये महालक्ष्मीनामदशकस्य कीर्तनाभावप्रयुक्तामाशां परिहर्तुमाह सैवेति तस्या एवान्याभ्यो नामदाढत्वे नानवस्थापत्यादावादावन्तराभाव एव बारार्थ : // 28 // For Private and Personal Use Only