________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशुद्धति / अयं च श्लोकस्तचरणमीमांसा वार्तिके प्रथमः अवापि बहुभिः पठ्यते, शिवस्य सोमयागस्य चेह श्लेषः / 'विशुद्ध' निर्विषयकम अध्ययनसिद्धञ्च 'ज्ञान' चैतन्यं वेदार्थस्य च 'त्रिवेदी' वेदत्रयमष्टिकपाशुकस.की सौमिकवेदिकात्रयं च 'श्रेयो' मोक्षः स्वर्गश्च 'सोमाईः' चन्द्रोऽभिमुत-सोमरसश्च // 1 // 14 ऋषिरुवाच। विशुद्धज्ञानदेहाय विवेदीदिव्यचक्षुषे। श्रेयःप्राप्तिनिमित्ताय नमः सोमाईधारिणे // 1 // प्रः। अथ कीलकविवरणम् / तत्र मार्कण्डेय ऋषिः शिष्यानुपदिदेश ससंवादस्तन्वेषु कथित इति तन्त्रस्थमेवैतत् ऋषिरुवाच / मार्कण्डेय ऋषिः स्वशिष्यान् प्रतीत्यर्थात् / कोलक व मङ्गलमाचरति मार्कण्डेयः विशुद्धेति / निर्मलज्ञानरूपायेत्यर्थः त्रिवेदी वेदत्रयरूपं दिव्यं चक्षुर्यस्य तस्मै श्रेयः प्राप्तः कल्याणप्राप्तर्निमित्ताय कारणाय सोमाईधारिणे नम अस्त्वित्यर्थः अत्र केचिदयं श्लोकस्तचरणमीमांसा वार्त्तिके प्रथमोऽत्रापि बहुभिः पठ्यते परन्वनार्ष इत्याहुः वयं तु ब्रमोऽत्रत्य एव स श्लोको मङ्गलाई वार्तिककारहीत इति कुतो न स्यान्न हि कुत्रचित् स्थितः श्लोको मङ्गलार्थमन्यत्र म गृहोतव्य इति राजाज्ञास्ति तस्मात् सर्वपुस्तकेषुपलम्भादार्ष एव श्लोक इति // 1 // For Private and Personal Use Only