SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'महास्तोत्रम्' एतत् प्रधानभूतं सप्तशतीस्तोत्रं 'सप्तशतीसंख्यावर' तज्जन्यपुण्यस्य यत् संख्या वरमानन्त्यरूपं तदेव सम्पदामप्यानोतीत्यर्थः // 23 // इति गुप्तवत्यामर्गलास्तोत्र संपूर्णम् / इदं स्तोत्र पठित्वा तु महास्तोत्र पठेन्नरः। स तु सप्तशतीसंख्या वरमाप्नोति सम्पदः // 23 // इति देव्या अर्गलास्तुतिः समाप्ता। जश्वयं यशधिनाम परवमर्शताप्तति प्रति प्र० / महास्तोत्रं सप्तशत्याख्यम् अनेन चार्गलास्तुतेरपि सप्तशत्यङ्गवं बोधितं य एवमर्गलास्तुतिं पठित्वा सप्तशतीस्तोत्र जपति स तु स एव सप्तशत्याः संख्या जपसंख्या तया यज्जायमानं वर फलं तत् प्राप्नोति नान्यः 'सम्पदः' सम्पदश्च प्राप्नोति तस्मादवश्यमर्गलास्तोत्र पठनीयमिति भावः सिद्धिप्रतिबन्धकं पापमर्गला सदृशत्वादर्गला तबाशकस्तोत्रस्थापि लक्षणयालेति संज्ञा // 23 // वयोविंशतिसंख्यानां श्लोकानामत्र संग्रहः इत्यर्गलाविवरणम् / For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy