SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुप्तवतीमसेन 7 सिंहमाहत्यखङ्गन 8 तस्याः खगोभुजं प्राप्य म.वि. 1 चिक्षेप च ततस्तत्तु 10 दृष्ट्वा तदा पतच्छ लं 11 हते तस्मिन् महादीये 12 सोऽपि शक्तिं मुमोचाथ 13 भग्नां शक्ति निपतितां 14 ततः सिंहः समुत्यत्व 15 युद्धामानौ ततस्तौ तु 16 ततो वेगात्खमुत्पत्य 17 उदग्रथरणे देव्या 18 देवी क्रुडा गदापातः 28 उपास्यमुग्रवीर्यञ्च सप्तवतीमसेम 2. विड़ालस्यासिना कायात् 21 एवं सझीयमाणे तु 22 कांश्चित्तुण्डप्रहारेण 23 वेगेन कांश्चिदपरान् 24 निपात्य प्रमथानीक 25 सोऽपि कोपान्ग्रहावीर्यः 26 वेगभ्रमणविक्षुम्मा 27 धृतशृङ्गविभिन्नाथ 28 इति क्रोधसमाध्यात 28 साक्षिप्ता तस्य वै पार्श 3. ततः सिंहो भवत्तद्यो 31 सत एवाशु पुरुष 32 करेण च महासिंह गुप्तवतीमतेनं 33 ततो महासुरो भूयो 34 तत: क्रुद्धा जगन्माता 35 ननद चासुरः सोऽपि 36 सा च तान् प्रहितांस्तेम 37 देव्युवाच 38 गर्ज गर्ज क्षणं मूढ़ 38 ऋषिरुवाच 4. एवमुला समुत्पत्य 41 ततः सोऽपि पदाक्रान्तः 42 अईनिष्क्रान्त एवासो 43 ततो हाहाकतं सर्व 44 तुष्टुवुस्तां सुरादेवी For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy