SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir (1) एकमुपचारं सर्वनाऽनुष्ठायतेनैव क्रमेण द्वितीयाद्युपचारा अनुष्ठेया इत्यय पदार्थानुसमयः / मन्त्रविभजनान्ते, होमे स्वाहान्तिमा एते पूजायान्तु नमोऽन्तिमाः तर्पणे तर्पयाम्यन्ता ऊहनीया बुधैर्मता इति वचनात् सप्तशतब्राह्मणभोजने प्रतिव्यक्त्यैकैकमन्त्रेण काण्डानुसमयेन(१)षोडशोपचाराणां पदार्थानुसमयेन (2) च पञ्चोपचाराणां वा कर्तुमशक्यतया स्वेच्छयाध्यायभेदेनवानेकदिनसाध्यैकप्रयोगप्रसक्तौ उक्तवचनैविभजननियमो विधीयत इति / अत्र स्वयं पठितुमसमर्थस्य प्रभोर्ब्राह्मणहारापि प्रयोग इष्टः। तत्पक्षे दक्षिणानियमः तन्त्रेषु, पञ्चवर्णाः शतावृत्त: पक्षावृत्तस्तु तत्त्रयम् / पञ्चावत्तेः स्वर्णमेकं निराहत्तेस्तदईकम् / एकावृत्ती पादमेकं देयाहा शक्तितो बुध इति सर्व शिवम् / इति श्रीमद्भारत्युपाहयगम्भीररायदीक्षितसूरिसूनुना भास्कररायदीक्षितमहाग्निचिता रचितायां सप्तशतीटीकागुप्तवतीसमाख्यायामुपोहातप्रकरणं संपूर्णम् / (2) एकव सर्वोपचारान् समाप्य तत् क्रमेणान्यत्र सर्वोपचाराणामनुष्ठान काण्यानुसमयः / For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy