SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ पुरश्चरणप्रयोगः। दुर्गाप्रदीपे। जपेद बिल्वं समाश्रित्य मासमेकन्तु यो नरः / हुत्वा विल्वदलर्मासं मधुरत्रययोमतः // हुत्वा दशांशतो वापि कमलैः क्षीरसंयुतः / धनदेन समां लक्ष्मी प्राप्नयादुत्तमां ध्रुवम्॥ इति। अथ प्रयोगान्तराणि कात्यायनीतन्त्रोक्तानि, प्रतिश्लोकमाद्यन्तयो: मन्त्र जपेन्मन्त्र सिद्धिः / स प्रणवमनुलोमव्याहृतित्रयमादौ अन्ते तु विलोमं तदित्येवं प्रतिश्लोक कत्वा शतात्तिपाठे अतिशीघ्रं सिद्धिः / प्रतिश्लोकमादी जातवेदस इति ऋचं पठेत् सर्वकामसिद्धिः / अपमृत्युवारणायादावन्ते शतं वाम्बकमन्त्र जपत्, प्रतिश्लोक तन्मन्त्रजप इति वा / प्रतिश्लोकं शरणागतेति श्लोकं पठेत् सर्वकार्यसिद्धिः / प्रतिश्लोकं करोतु सान: शुभत्यई पठेत् सर्वकामावाप्तिः / खाभौष्टवरप्राप्त्य एवं देव्या वरमिति श्लोकं प्रतिश्लोकं पठेत् / सर्वापनिवारणाय प्रतिश्लोकं दुर्गे स्मृतेति पठेत्, अस्य केवलस्यापि श्लोकस्य कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा जपः / सर्वावाधेत्यस्य लक्षजप श्लोकोक्तं फलम् / इत्थं यदा यदेति श्लोकस्य जप महामारोशान्तिः / ततो वत्रे नृपो राज्यमिति मन्त्रस्य लक्षजपे पुनः खराज्यलाभ: / हिनस्ति दैत्यतेजांसौत्यनेन सदीपवलिदाने घण्टावादने च बालग्रहशान्तिः / आद्यावृत्तिमनुलोमेन त्रयोदशाध्यायं पठित्वा ततो विपरीतक्रमण द्वितीयां कला पुनरनुलोमन वृतीयेत्येवमावृतित्रये उतष प्रकारेषु शीघ्र कार्यसिद्धिः। सर्वापत्तिनिवारणाय दुर्गे स्मृतेत्या, ततो यदन्ति यच्च दूरके इत्यूचं, तदन्ते दारिद्रा For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy