________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ पुरश्चरणप्रयोगः। दुर्गाप्रदीपे। जपेद बिल्वं समाश्रित्य मासमेकन्तु यो नरः / हुत्वा विल्वदलर्मासं मधुरत्रययोमतः // हुत्वा दशांशतो वापि कमलैः क्षीरसंयुतः / धनदेन समां लक्ष्मी प्राप्नयादुत्तमां ध्रुवम्॥ इति। अथ प्रयोगान्तराणि कात्यायनीतन्त्रोक्तानि, प्रतिश्लोकमाद्यन्तयो: मन्त्र जपेन्मन्त्र सिद्धिः / स प्रणवमनुलोमव्याहृतित्रयमादौ अन्ते तु विलोमं तदित्येवं प्रतिश्लोक कत्वा शतात्तिपाठे अतिशीघ्रं सिद्धिः / प्रतिश्लोकमादी जातवेदस इति ऋचं पठेत् सर्वकामसिद्धिः / अपमृत्युवारणायादावन्ते शतं वाम्बकमन्त्र जपत्, प्रतिश्लोक तन्मन्त्रजप इति वा / प्रतिश्लोकं शरणागतेति श्लोकं पठेत् सर्वकार्यसिद्धिः / प्रतिश्लोकं करोतु सान: शुभत्यई पठेत् सर्वकामावाप्तिः / खाभौष्टवरप्राप्त्य एवं देव्या वरमिति श्लोकं प्रतिश्लोकं पठेत् / सर्वापनिवारणाय प्रतिश्लोकं दुर्गे स्मृतेति पठेत्, अस्य केवलस्यापि श्लोकस्य कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा जपः / सर्वावाधेत्यस्य लक्षजप श्लोकोक्तं फलम् / इत्थं यदा यदेति श्लोकस्य जप महामारोशान्तिः / ततो वत्रे नृपो राज्यमिति मन्त्रस्य लक्षजपे पुनः खराज्यलाभ: / हिनस्ति दैत्यतेजांसौत्यनेन सदीपवलिदाने घण्टावादने च बालग्रहशान्तिः / आद्यावृत्तिमनुलोमेन त्रयोदशाध्यायं पठित्वा ततो विपरीतक्रमण द्वितीयां कला पुनरनुलोमन वृतीयेत्येवमावृतित्रये उतष प्रकारेषु शीघ्र कार्यसिद्धिः। सर्वापत्तिनिवारणाय दुर्गे स्मृतेत्या, ततो यदन्ति यच्च दूरके इत्यूचं, तदन्ते दारिद्रा For Private and Personal Use Only