________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी. भ्यासादपि मन्त्रभेदसिद्धेश्व, कथमन्यथा ऋचां दशसहस्राणीत्यादिना ऋग्वेदमन्त्राणां समुदितसंख्यापिण्डः कथ्यमानो युज्यतां, कतिपयानामृचामखावतोर्गोमतीरित्यादीनां पुनराम्नानात् ; सावर्णिविता मनुरिति चरमचरणस्य सकदानातस्यापि त्वन्मतरीत्याहिरुञ्चारण विधानमात्रेण मन्त्रेण मन्त्रान्तरत्व स्वीकारे एकजातीयस्यैव विरामाने मन्त्रत्रयत्वस्य कमुतिकन्यायेनैव सिद्धी शब्दभेदानावश्यकत्वाच्च, वस्तुतस्तव वयोदशाध्यायान्तिमश्लोकस्यैव पुनरुच्चारणं विधीयते न चरणमात्रस्यति वक्ष्यते, तेन 'भद्र'नो अति वा तपं मन इति दशाक्षरस्य ऋगन्तरावयवत्वपार्थकयाभ्यां मन्त्रभेदस्येव सावर्णिरिति चरणे पूर्वश्लोकशेषत्ववातन्त्रवाभ्यां हैविध्यस्य स्वीकारण दृष्टान्तासिद्धावपि न क्षति: चरमलोकदयस्यैव दृष्टान्तत्वसम्भवात्। तस्माद् गायत्रीछन्दस्क एक एव मन्त्रोऽवतारभेदानुसन्धानेन त्रिस्त्रिः पठनीय इति कृतमतयो मात्सर्यमुत्मार्यविदां कुर्वन्तु // * // आदावेवंस्तवादि स्यादन्ते कस्मान्न गृह्यते इति सप्तदशश्लोका मन्त्रा अथ ऋषेर्वचः // निशम्येत्यादयः लोका गिरेत्यन्तास्ततस्त्रयः / अथ दूत उवाचेति देवि दैत्येखरादयः // बनान्ता नवमन्त्रास्युरथो ऋषिरुवाच ह। इत्यता सा तदेयकः श्लोको मन्त्रः सरस्वती देव्यवाचाऽथ चत्वारः श्लोकाः सत्यादयो लघु / दूतोक्तिरवलिप्तासि मैवमित्यादयस्ततः // श्लोकागमिष्यसौत्यन्ताश्चत्वारो देव्युवाच हि। एवमेतहलीदैत्य स च युक्त करोतु यत् // इत्यन्तौ हौ मननोकावङ्गमम्लाच ते नव / इत्यूनत्रिंशदधिकाः शतं मन्त्रा: प्रकीर्तिताः / For Private and Personal Use Only