________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org हाविंशत्यक्षरचतुरक्षरः षडक्षर इति त्रयः,अथवा विंशत्यक्षर: षडक्षरी हाविति मध्यममन्त्रस्य नमो हिरण्यवाहव इलाशेवोभयतो नमस्कारत्वसम्भवात्। अथवा द्वितीयतौय नमः शब्दयोः पूर्वत्र परत्रापि वारद्वयमन्वयः नमो भवाय च रुद्राय च नमः शर्वाय चेत्यादौ द्वितीयादि नमः शब्दाना काकाक्षिवदुभयत्रावत्तिस्वीकारण तेषामुभयतो नमस्कारात्मकत्वपक्षस्यापि स्वीकारात्, तेन हाविंशत्यक्षरषडक्षराष्टाक्षरा इति चयो मन्त्रा भवन्ति, नमो नम इत्येव वा नम इत्येव वा भित्री मन्त्रः, मध्यमः षडक्षरोऽष्टाक्षरो वा दशाक्षरी वा चतुरक्षरो वा इतरांश एकः, वशिष्ठस्मृतौ शूद्रधर्मप्रकरणस्थाभ्यनुज्ञातो नमस्कारो मन्त्र इति वाकास्य नम इति शब्दमात्रं हाक्षरो मन्त्र इति व्याख्यानदर्शनात्, अतएव नमः शब्दो हावपि वा भित्री मन्त्रावन्यः सर्व एक इत्यादि बहुव्याकुली स्यात् / यदप्यर्थभेदेन मन्त्रभेदो निरस्त इति तदपि न ललितासहस्रनामखपुनरुक्तताया एव सम्भवप्रदर्शनाय तबिरासात्, सहस्रभोजनेप्ये कस्यैव ब्राह्मणस्य दिनभेदेन हि जननिरासार्थ तथोक्तेः अलाभे तु तस्याप्यङ्गोकारात्, कथमन्यथा विष्णुसहस्रनामादी गतिः नामशब्दस्य प्रातिपदिकपरत्वेनार्थवच्छब्दरूपस्य विशिष्टस्य तस्याथै काऽपि शब्दभेदमात्रेणैव शब्द काप्यर्थभेदमावेण भेदस्य विशेष्याभावादिप्रयुक्तविशिष्टाभावरूपस्यापततो?र्निवारतायास्तत्रैवास्माभिः समर्थितत्वाच्च, अवतारैः पृथग्मन्त्रा इति वचनेनैवार्थभेदस्यैव प्रक्कते मन्त्रभेदकत्वेन स्पष्टमेव मन्त्राणां साजात्यध्वननाच्च, एकस्यैव चिरामानेमा For Private and Personal Use Only