________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी. भ्यासादपि मन्त्रभेदसिद्देश, कथमन्यथा ऋचां दशसहस्राणीत्यादिना ऋग्वेदमन्त्राणां समुदितसंख्यापिण्ड: कथ्यमानो युज्यतां, कतिपयानामृचामखावतीर्गोमतीरित्यादीनां पुनराम्नानात् ; सावर्णिभविता मनुरिति चरमचरणस्य सक्दानातस्यापि त्वन्मतरीत्याविरुञ्चारणविधानमात्रेण मन्त्रेण मन्वान्तरत्वस्वीकारे एकजातीयस्यैव विराम्राने मन्त्रत्रयत्वस्य कमुतिकन्यायेनैव सिहौ शब्दभेदानावश्यकत्वाञ्च, वस्तुतस्तत्र त्रयोदशाध्यायान्तिमसोकस्यैव पुनरुच्चारणं विधीयते न चरणमात्रस्येति वक्ष्यते, तेन 'भद्रनो अति वा तपं मन इति दशाक्षरस्य ऋगन्तरावयवत्वपार्थकयाभ्यां मन्त्रभेदस्येव सावर्णिरिति चरणे पूर्वलोकशेषत्वस्वातन्त्रमाभ्यां दैविध्यस्य स्वीकारेण दृष्टान्तासिद्धावपि न क्षति: चरमश्लोकद्दयस्यैव दृष्टान्तत्वसम्भवात्। तस्माद गायत्रीछन्दक एक एव मन्योऽवतारभेदानुसन्धानेन त्रिस्त्रिः पठनीय इति लतमतयो मात्सर्यमुत्सायंविदां कुर्वन्तु // * // श्रादाविवस्तवादि स्यादन्ते कस्मान गृह्यते इति सप्तदशनीका मन्त्रा अथ ऋषर्वचः // निशम्येत्यादयः श्लोका गिरेत्यन्तास्ततस्त्रयः / अथ दूत उवाचेति देवि दैत्येखरादयः // व्रजान्ता नवमन्त्रास्युरथो ऋषिरुवाच ह / इत्युक्ता सा तदेल्वेक: श्लोको मन्त्रः सरस्वती देव्युवाचाऽथ चत्वारः श्लोकाः सत्यादयो लघु / दूतोक्ति रकलिप्तासि मैवमित्यादयस्ततः // श्लोकागमिष्यसौत्यन्ताश्चत्वारो देव्युवाच हि। एवमेतद्दलीदैत्य स च युक्त करोतु यत् // इत्यन्तौ हौ मनश्नोकावङ्गमन्त्राश्च ते नव / इत्यूनत्रिंशदधिकाः शतं मन्त्राः प्रकीर्तिताः / For Private and Personal Use Only