________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति द्वितीयचरिखदेवतोक्तिः / एवमुत्तरत्र सरस्वत्वादिदेवतानामध्यायभेदेन तत्र तत्र कथनात् पूर्वाध्याये महाकास्येव परिशेषाद देवता, हादशत्रयोदशाध्याययोरिह तन्ने देवताया अकथनाचामुण्डव सामान्यप्राप्ता देवता चण्डिका वा, तीयचरित्रत्वाविशेषात् महासरस्वत्येव वा देवतेति ध्येयम् / इति श्रीगुप्तवत्यां कास्वायमीतन्त्रस्थैक-विंशपटलस्य व्याख्या। अथ एतत्संग्रहश्लोकाः सप्त। ऋषिवागष्टषष्ठिः स्युः सोका देवासुरादयः / एवं हितीयकैऽध्याये मन्या एकोनसप्ततिः // ऋषिनिहन्धमानाद्याः पञ्चविंशत् तु मन्त्रकाः / देव्युनिर्गजगजेंति लोक एव ऋषेर्वच: // पञ्चश्लोका इति चतुश्चत्वारिंशत् तृतीयके। ऋषिः शक्रादयः श्लोकाः षड्विंशतिरथर्षिवाक् // श्लोकहयमथो देवौ श्लोकाई वियतामिति। देवा उत्स्त्रयः श्लोका भगवत्याकतादिकाः // वृदयेस्मत् प्रपनात्वम् इत्यईश्नोकको मनुः, ऋषेर्वचश्चतुश्लोकोत्यध्याये तु चतुर्थक // मन्त्राहिचत्वारिंशत्युरध्यायविसयात्मनः / मध्यमस्य चरिवस्य पञ्चपञ्चाशदुत्तराः, शतं मन्त्रास्तेषु देव्या वचसी हे ऋषेख षट / देवानामेकम. हे अम्चे रोका इति स्थितिः // 25 // For Private and Personal Use Only