________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी. परन्तु पटलान्ते वक्ष्यमाणाभ्यामैतदध्यायस्थमन्त्रेयत्ता तद्विवेचनाभ्यां सह विरोधापत्य कत्वमविवक्षितं, तावन्त एव ते इत्यत्र सच्छष्देनेषयवधानेनोक्तानध्युष्ट श्लोकाननूद्य तावन्त एवेत्यनेन चतुर्मन्त्रात्मकता विधीयते अन्यथा तस्य वैयर्थापत्तेः अतश्चैकोऽश्लोकमन्त्रस्त्रयः लोकमन्वा इति सिद्धयति, स च यद्यपि काण्वोक्तरौत्या प्रथमाईमावस्यापि निराकाइत्वात् स एवेति सुवचं, तथाप्य त्तरलोकमन्वये न नैराकामयसामञ्जस्यम् अतथरमस्यैवालस्य पूर्वोक्तनौत्सर्गिक न्यायेन मन्तवमास्थेयं, यच मर्त्य इति मन्त्रस्य तु साईलोकत्वे सत्येवैकवाक्यत्वस्य सम्भवात्तदसम्भवादवागत्याध्याहारादिभिः पूर्णता स्वीकार्या। अथवा वित्तईिविभवैरित्येतबैकं पदं किन्तु वित्ता ऋद्धीति पदहयं भिन्न वित्ता'तत्सम्बन्धिज्ञानविषयीभूता सती सम्पदा विभवैऋविसमईयेत्यर्थः, ऋनोत्यादेविकरणव्यत्ययश्छान्दसः एतेन धनवित्तपदयोः पौनरुक्त्यमपि समाहितं भवति / वस्तुतस्तु मन्त्रचतुष्टयस्यै कसंख्यावशीकारेणैकत्वस्य कथनादेव ज्ञापकान्मन्त्रार्थोऽत्र परस्पराकाहानिष्पब एक एवानुसन्धेयः // पाहुतिमात्रं तु भिद्यत इत्यन्यत्रोत्सर्गसिद्धस्यैकार्थबोधकत्वैकाहुतिकरणत्वपर्यास्यधिकरणतयोः सामानाधिकरण्यस्थापवाद इति न कोऽपि दोषः // लोकाश्चतुर्थेऽध्याये तु षट्त्रिंशत्परमेखरि!। अथ मन्त्रहयेनैव चत्वारिंशददियुक् पुनः // देवानां देव्याचकैकोक्ति: ऋषिवाक्य त्रयं दावईनोको पञ्चविंशच्छोकमन्त्रा इति हिचत्वारिंशमन्त्रा इत्यर्थः / एवं मध्यचरिवस्य पञ्चाशच शतोत्तरम् / तथा पञ्चयुतं मन्बा महालक्ष्ममाविमेदतः। महालक्ष्मी For Private and Personal Use Only