SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पथ तन्त्रे नवभिलोकहितीयाद्यऽध्याय त्रयमन्तविभजनपरो द्वितीयः पटलः // ईश्वर उवाच / हितोये ऋषिवागष्टषष्ठिः श्लोका इति क्रमः / ततस्तृतीयेऽध्याये तु ऋषिः प्रोवाच देशि के ! | पञ्चत्रिंशत्ततः श्लोकमन्त्रा ज्ञेया वरानने / देव्युवाच, ततः श्लोकमन्स एको महेश्वरि ! // ऋषेरुक्ति: पुन: लोकमन्त्राः पञ्च सनातना: / एवमाहुतयस्तत्र चत्वारिंशचतुर्युताः // द्वितीयेऽध्याये ऋषिरुवाचेत्येको मन्त्रः देवासुरमित्यादयोऽष्टषष्ठिः श्लोकमन्चा इत्येकोनसप्ततिः / तीये तु ऋषिवाक्ययं देव्यवाचेत्येक, एकचत्वारिंशच्छोकमन्त्रा इति चतुत्वारिंशत्, देशिके इति देव्या एव गुरुत्वेन सम्बोधनम्॥ चतुर्थे त्वषिवामन्त्रः श्लोकाः षड्विंशतिस्ततः। पुनस्तथैव ऋथुक्तिः, श्लोको हौ मन्त्ररूपिणी॥ एवं स्तुतेति मन्त्रोऽयम् अतिगुह्योऽतिपावनः / देव्युक्तियितां मन्त्रः कथितः षोड़शाक्षरः // देवा अचुरिति प्रोच्य भगवत्याकतं वदेत् / मन्त्रोऽयं शतवर्णाढ्यो हादशोत्तरयुक् पुनः // अथो ऋषिरुवाचेति मन्त्रश्चेति प्रसादिता / इति श्लोकास्तु चत्वारो मन्त्रास्तावन्त एव ते / लोको हावित्युक्तयोर्मध्ये प्रथमस्य प्रशंसामात्रमेव स्तुतेति, वियतामित्यईश्लोकमन्त्रोत्तरम् ‘ददाम्यहमतिप्रोत्यास्तवैरेभि: सुपूजिता / कर्तव्यमपरं यच्च दुष्करं तबिवेद्यताम्' इति श्लोकः क्वचित् पठ्यते स प्रकृततन्त्रानुसारिभिः नादर्तव्य इति ध्वनयबाह, देवा अचुरिति / भगवत्याकतं सर्वमित्यारभ्याम्बिके इत्यन्तोऽध्युष्टश्लोकात्मक एक एव मन्त्री, हादशाधिकशताक्षर इत्युक्त्या मन्त्रोऽयमित्येकवचनेन च प्रतीयते, प्रार्थनारूपार्थक्याशक्षणतोऽपि युज्यवे, For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy