SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदर्थः / एतन्महिमातिशयो डामरादितन्त्र षु द्रष्टव्यः / मन्वार्थश्च तत्रैव। निर्धतनिखिलध्वान्ते ! नित्यमुक्त ! परात्परे / अखण्डब्रह्मविद्यायै चित्सदानन्दरूपिणि ! अमुसंदभ नित्यं वयं त्वां हृदयाम्बुजे / इत्थं विशदयत्येषा या कल्याणी नवाक्षरी। अस्या महिमलेशोऽपि गदित केन शक्यते / बहना जन्मनामन्ते प्राप्यते भाग्यगौरवात् एतमर्थगुरोलचा तस्मै दत्त्वा च दक्षिणाम्। आशिषं च परां लब्धा मन्त्रसिद्धिमवाप्नुयादित्यादि / अत्र प्रथमश्लोके सम्बुद्धित्रयं ततः चतुर्थन्तं ततः पुनः संबुद्धित्रयमिति सप्तभिः पदैः क्रमेण मन्त्र सप्तधा परिच्छेदः पदानां तत्तविभक्त्यंतता तत्तदर्थाश्चेति कथितं, तदुत्तरार्धेनाकाभितपदानामध्याहार उक्त: इतरत् स्पष्टम्। सच्चिदानन्दात्मकपरब्रह्मधर्मत्वादेव शतरपि त्रिरूपत्वम्। तत्र चिद्रूपा महासरस्वती वाग्वीजन सम्बोध्यते, ज्ञानेनैवाजाननाशाविधूतनिखिलध्वान्तपदेन तद्दिवरणं युक्तमेव, नित्यत्वं त्रिकालाबाध्यत्वं अतएवमुक्तत्वं कल्पितवियदादिप्रपञ्चनिरासाधिष्ठानत्वं, एतेन सद्रूपात्मकमहालक्ष्मीरूपस्य हल्लेखया सम्बोधनमिति व्याख्यातं, पर उत्कृष्टः सर्वानुभवसंवेद्य आनन्द एव, तस्यैव पुरुषार्थत्वात् 'आत्मनः कामाय सर्व प्रियं भवतीति (1) श्रुत्या तदितरेषामपि तदर्थवेनानन्दस्यैव सर्वशेषितया परत्वात् सच मानुषानन्दमारभ्योत्तरोत्तरं (2) शतगुणाधिक्येन (1) स्पष्टं चैतद् वृहदारण्यके षष्ठाध्यायस्य पञ्चमब्राह्मणे याज्ञवल्का मैत्रेयौसम्बादरूप। (2) वृहदारण्यके षष्ठाध्याये तृतीयब्राह्मणे सयो मनुष्याणांएराइः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्थै For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy