________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (9) श्रीविद्यान्तर्गतमेव ऐं क्लीं ह्रौमिति वीजत्रयं त्रिकूटारहस्ये रुद्रयामले प्रसिद्धम्। बालेति देव्याः रूस्खप विशेषः निर्वयं श्रीविद्यामुत्य, तत्रत्य कूटत्रयस्यैव रूपान्तरेषु वाक्कामशक्तिवीजेषु श्रुत्यन्तरेवाला(१)घटकत्वन प्रसिद्देषु शक्तिवीजमात्र प्रकारान्तरेण 'वियदीकारसंयुक्त'मित्यादिना (2) हृल्लेखात्मकत्वेनोवृत्य, तादृशवीजनयघटितो नवार्णो मन्त्र उद्धृतः। तथा 'वामाया ब्रह्मसूस्तस्मात् षष्ठं वक्तसमन्वितं सूर्यो वामश्रोत्रविन्दुसंयुक्तष्टात्तृतीयकः नारायणेन संमिश्रो वायुश्चाधरयुक्ततः विच्चे नवार्णकोऽणुः स्यान्महदानन्ददायक' इति / 'वाक्' वाग्भवबीजम् / (ऐं') 'माया'शक्ति: हल्लेखैव (ह्रीं) 'ब्रह्मसूः' कामः (क्ली) तस्मात् कामबीजात् तत्र प्रथमोपस्थितात् ककारात् 'षष्ठ'मक्षरं चकार:त इत्र ण' मुखवृत्तेन आकारण समन्वितं (चा) 'सूर्यो' मा 'अवाम थोत्रं पञ्चमस्वरः 'विन्दु'रनुस्वार: (म) 'टात्'टकारात् 'तृतीयको'वर्णो डकारः स च 'नारायणेना'कारेण संमिश्र (डा) वायु'र्यकारः स चा धरणा'धरोठेन हादशस्वरेण युक्त: (ये) 'विच्चे' इति स्वरूपम् 'अणु'मन्त्रः महतामुपासकानामानन्ददायक: ब्रह्मसायुज्यप्रद इति (2) वियदीकारसंयुक्तं वौतिहोत्रसमन्वितम् / अडेंन्दुलसितं देव्या वीजं सर्वार्थसाधकम् / वियत् हकारः वौतिहोत्रमग्निवौज रेफः / देव्या वीज हीं इत्याकारकम् / For Private and Personal Use Only