________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मकमंत्रयस्यास्मिन्नध्याये क्वापि व्यवधानादर्शनाञ्च तादृशस्थले आद्यन्तयोरेव व्यवहिताऽव्यवहितसाधा रण्येन मंत्रत्वमिति नियमस्य काण्वे नावलम्बितस्य निर्मूलत्वाच्च प्रथमशोकोत्तराद्धेऽपि पूर्वार्धात्तस्य त्वं दु. टी. कारस्थानुवृत्तिदर्शनमात्रेण पूर्वान्वियित्वस्वीकारात् तेन प्रथमशोक एव वान्यत्र व वा यञ्चेत्यादिलोका विरोधेनैवाईयकल्पनाचोद्यानां नावकाशः अणोरपि विशेषस्याध्यवसाये निमित्तत्वात् / यनिरस्त इत्यस्य भवेतामद्ये त्यस्य चोवाचद्दयमध्यवर्तित्वेन तवादिमान्तिमयोरई योरेव मंत्रत्वस्य तृप्ततयैकत्रनिर्णीतशास्त्रार्थो सति बाधकऽन्यत्रापीति न्याय एव मूलमिति चेन्न तंत्रान्त्योपान्त्ययोराद्योपाद्ययोरव्यवधानेन मंत्रहयत्व कृतेरपि सुवचत्वेनान्यत्र व्यवधानापादकस्यादिमान्तिमोभयत्वस्य लप्ततावच्छेदकत,नङ्गीकारात् // ऋषिरेव स्तुतेत्याद्या: सप्तस्युः केशवान्तिमाः ततो भगवदुक्तिः स्याद्भवेतामित्युभौमनू अथर्षिर्वञ्चिताभ्यामीत्येतन्मंत्रदयं शिवे / ऋथुक्तिश्च तथेत्युक्तो ल्यादिमंत्रयं भवेत् // एवं स्तुतेति शोकषट्के चरमशोक एवार्डात्मकमंत्री तत्र तावपीति प्रथमा. जातावित्यस्याध्याहारेण पूर्णत्वसम्भवात् एवं स्तुतेत्यस्याई स्य मंत्रत्वे उत्तराई स्थितस्य निहन्तुमित्यस्य पूर्वेणैव अन्वययोग्यत्वात् तदुत्तरान्वयाऽयोग्यत्वाञ्च मंत्रत्वभङ्गापत्तिः एवं निर्गम्यत्वादेरपि ज्ञेयम् / वञ्चिताभ्यामिति शोकोत्तरं प्रीतौ स्वस्तवयुद्धे न शाध्यस्त्व' मृत्युरावयोरित्यई मधिकं क्वचिद् दृश्यते तदधिकमेव वक्ष्यमाणायाः अध्यायशोकानामई शोकमंत्राणां च संमुहितसंख्यायाविरोधापत्त पिकात् अत For Private and Personal Use Only