SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आवां जहीत्यश्लोक एव मन्त्रः सा स्त्रयः सार्दाश्चत्वार इत्यादौ त्रिचतुराणां पूर्णानां परत एवाईनिवेशस्य लोकसिहत्वात्, अपवादकाभावे उत्सर्गसिदस्य त्यागायोगात्, विलोक्य त्यई स्य पूर्वार्दोक्त कम्मणैव साकारत्वाच्च / काण्वस्तु उवाचहयमध्यवर्त्तिकस्यैवाईश्लोकस्य सत्वेऽन्त्य एष ग्राह्य इति नियम लोकतः सिह स्वेन पूर्वमवलम्बितमपीह विस्मृत्य वञ्चिताभ्यामित्वईस्यैव मन्वत्वमुक्तवान्, अतएव काखानां बुद्धिरापातग्राहिणीति निजप्रथां नाक्कथा वितथामन्ववर्त्तथाः कथमन्यथा अत्यल्पमिदमुच्यते, निर्मलस्य नियमस्वावलम्बनेन सतोप्य त्सर्गस्य विनापवादं खेच्छयैव त्यागेन च मन्त्रविभाजकन्यायगन्धस्याप्यनाघ्राणेन च खेच्छयैव विभागविषयेऽपशब्दप्रचुराः कारिका निर्मितवति त्वयि विश्वासेनाद्य यावदमुतिष्ठतामास्तिकानामहो धम्मविप्लव कियान्वर्णनीय इत्वहो गुरुदेवताभक्तिवैधुर्य्यमात्मनोऽनुमापयसीति दिक् // सर्वे श्लोका इहाध्यायेत्वष्टयुक् सप्ततिर्मताः मध्येऽईलोकमन्त्रास्तु चतुर्विंशतिरीरिता:। उवाचान्तास्तत्र बोध्या मन्वा भुवनसंख्यका: संहत्याहतयो ज्ञेयाश्चतुर्भिरधिकं शतम्॥ अष्टसप्ततावई लोकद्दयात्मकदादशश्लोक्यपनये षट्षष्टिरेव नोकमन्त्राः ब्रह्मा भगवानकैको वैश्यमार्कण्डेयौ हौ हौ राजत्रयमृषिपञ्चकं चेति चतुर्दशसंख्या उवाचान्तमन्त्रा इत्यर्थः / इति गुप्तवत्यां कात्यायनीतन्त्रे विंशस्य पटलस्य व्याख्या। अधैतत् संग्रहश्लोका एकोनविंशतिः / ऋणमिष्टमदत्वैवत्वनाम जपतो मम। शिवे! कथमपर्णेति For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy