SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कलितवत् पुनरुच्चार्य मन्त्रहयवईनेनोनविंशत्संख्याका मन्त्रा ह या इत्यर्थः / उत्तरत्र मन्त्रान्तराभावद्योतनाय चरमश्लोकचरमावयव एव कण्ठरवेण पठितः। तथा च सङ्कर्षातिमसूत्र 'वाचकालवाद्यथा याज्या संप्रेषो यथा याज्या संप्रेषो यथा याज्या संप्रेष' इति शास्त्र समाप्तमिति तु तदर्थः / एवमस्मिनध्यायेऽईमन्त्राः सप्तव // काखस्तु इति तस्य वचः श्रुत्वेत्यईमन्त्रस्तथा समतः श्लोकमन्त्रास्ततो याचत्वारोऽथाई उच्यते इत्या. द्युकांत मार्कण्ड यस्ततः पादयं मन्त्रत्रयं स्मृतम् पावत्या ह्यधिको मन्त्रः सावर्णिभविता मनुरिति वक्कतकारिकादयं प्रललाप, तत्तुच्छ तन्त्र द्वौ मन्त्राविति प्रथमान्तौ पूर्वान्वयिनौ सावर्णिवितेति षडक्षरप्रतीकेन चरमचरणमुपलक्ष्य इति पुनरुच्चार्य पुनरुच्चरितश्चेदेको मनुर्भवतीत्यर्थः इत्यष्टाक्षरमपि प्रतीकोकत्य इति पुनरुच्चार्ययोजनयकोनविंशसंख्या भवतीत्यर्थः इति वा व्याख्याय यथा कथञ्चित्पादस्य मन्त्रखोपपादनसम्भवेऽपौति तस्येति श्लोकषट्के प्रथमोपान्ययोरई योरव मन्चत्वस्वीकार प्रमाणालाभात्, समु. दिनसंख्याहयाददौ मन्त्रावित्वस्य द्वितीयान्तत्वेनोच्चारणकम्त्वस्वीकारमात्र णोपपतेः, अत एतच्छोकवाक्याथभ्रममूलिकैवाईनवककल्पना, एतेन चरमप्रतीकग्रहणेन चरमश्लोकस्यैव विरुच्चारणपरमिति केषाञ्चिद्योजनमप्यपास्तम् / कश्चित्तु एकादशाहतयो द्वादशश्लोकमन्त्रकाः। उवाच वचनैः षड्भिर्मन्त्राः स्यु: प्रोक्त संख्यका इति जजल्प, तेन सावर्णिरिति तन्त्रोक्तरस्मदक्तमेव सार्थक्यमभिप्रेतं स्यान कण्वोक्त पर त्वई For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy