________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न घेतावता सर्वथा स्तोत्रात सिदिहानिर्मन्तव्या, गुरुमुखात्तादृशोत्कीलनोपायज्ञानशीलस्य तथानुष्ठितवती यथा पूर्वमितरविद्यानरपेक्ष्येणैव सिडिसम्भवादित्याह / सोऽपौति / तमुपायमेव प्रदर्शयति कृष्णायामिति यस्मिन् मासि नूतनार्जनं तस्मिन् मास इति शेषः // 7 // सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः / कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः // 7 // प्र. / सोऽपि क्षेममिति। सोऽपि तत्तन्मन्त्रजपक पि एतत्स्तोत्रजपसहितश्चेदेव सर्व क्षेममवाप्नोति तस्मात्तं प्रथमपक्षं विहायसप्तशतीपाठे एव सर्वैरादरः कर्त्तव्य इत्यर्थः एतेनान्ये मन्त्रा अपि सप्तशतीपाठं कृत्वैव जपनीयाः अन्यथा तत्तन्मन्त्रफलप्राप्तिर्न स्यादिति बोधितं, यत एतत्मर्वमन्त्रसिद्धिप्रतिबन्धकनाशकं भवति तस्मादेव मन्त्राणामभिकीलकमेतदिति पूर्वमुक्तमिति बोध्यम् ; अभिकीलक सिद्धिप्रतिष्टम्भकरं दोषरूपं तनाशकत्वादस्यापि लक्षणयाभिकीलकत्वम् / नन्वत्रापि नवार्णमन्त्रजपापेक्षास्त्येवेति चेत् सा शीघ्रफलार्थमिति बूमो न तु तहिना फलमतस्य नास्तीति एतद्दिना तु तत्तन्मन्त्राणां फलमेव न भवतीति विशेष: // 7 // For Private and Personal Use Only