________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 // 58 // 18 // कालरात्रिरिति। दैनंदिनप्रलय-ब्रह्मप्रलय-महाप्रलयरूपति रानान्तपदवयार्थ इत्याहुः, वस्तता शक्तिसङ्गमतन्त्रराजे तिधिविशेषेण रात्रीणां तदभिमानिदेवतानां तत्तम्मन्त्राणां चेमानि नामाज्युक्तानि तद्देवतात्रयसमष्टिरूपयोगनिद्राप्रतिपादकत्लेन रात्रिसूक्तं वढचेषु प्रसिद्धम् / सामविधिब्राह्मणेऽथ त्वयैतद्धार्यते विश्व त्वयैतत् सृज्यते जगत् / त्वयैतत्याल्यते देवि ! त्वमत्स्यान्त च सर्वदा // 57 // विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने। तथा संहृतिरूपाऽन्ते जगतोऽस्य जगन्मये। // 58 // महाविद्या महामाया महामेधा महास्मृतिः। महामोहा च भवतो महादेवी महासुरौ // 56 // प्रकृतिस्त्वञ्च सर्वस्य गुणवयविभाविनी। कालराविर्महाराविर्मोहरात्रिश्च दारुणा // 6 // य: कामयेत पुनर्न प्रत्याजायेयमित्यधिक्वत्य रात्रिं प्रपद्य इत्यादिरूपो मन्त्रोऽप्यनुसन्धेयत्वेनामातः, सच देवीचन्द्रकलास्तवे चरमश्लोके दीक्षितानमोक्षोभयफलकत्वेन व्याख्यातः हरिवंशेऽप्यस्याविस्तरः, एतद्देवताकवादेव राचिसूक्तमिति तोष्वस्य सोत्रस्य व्यवहारः॥६.॥ For Private and Personal Use Only