________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खानाजिहीते स्वान्धत इति व्युत्पत्तिरपि सम्भवति न त्वव्ययमात्र इमे, तेन नमः स्वधायै स्वाहाय इति प्रयोगोऽप्यु पपन्द्र इति वैय्याकरणाः / वायकार: वषडिति शब्दः वौषडित्यादेरावावयेत्यादिसप्तदशाक्षऱ्यांवोपलक्षणं तेन सर्वयज्ञामित्यर्थः, सादाप्रजापतिय न्वायत्त इति श्रुतः, स्वरात्मिका स्वर्गात्मिका सकलकन्भफलोपलक्षणमेतत् आकारादिवरूपति तु बहवः, सुधा मोक्षो ज्ञानफलमपि स्वमेवेत्यर्थः, पक्षरे स.टो. 33 अईमावा स्थिता नित्या यानुच्चार्या विशेषतः / त्वमेव सा त्वं सावित्री त्वं देवि ! जननौ परा // 56 // प्रणवे नित्ये इति संबुद्धिः, अक्षरे परब्रह्मणीत्यौपनिषदाः अक्षरं ब्रह्म परममिति गीतासु, अक्षरमम्बरान्तधृतरित्यधिकरण (ब्र. सू. 1 / 3 / 10) च तथा दर्शनादिति भावः। विधा भकारोकारमकारात्मना, मावाईमात्र तदीयाजव्यञ्जनकालौ // 55 // अनुच्चार्या अर्थचन्द्ररोधिन्यादिध्वन्यष्टकरूपा, तत्स्वरूपं च योगिनीहृदयव्याख्यायां विवेचितमस्माभिः / सावित्री सविस्तृदेवत्या गायत्री // 5 // For Private and Personal Use Only