________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महामायादिनामदशकस्यान्वर्थकत्वमाह इमानीति / उक्तञ्च कालिकापुराण गर्भान्तनिसम्पन्न प्रेरितं मूति मारुतेः उत्पन्न ज्ञानरहितं कुरुते या निरन्तरम / पूर्वासिपूर्वसंस्कारसंघातेन नियोज्य च // महरादौ ततो मोरम.टो. ममत्वज्ञानसंशयम् / क्रोधोपरोधलोभेषु क्षिप्या क्षिवा पुनः पुनः / पश्चात्कामेन संयोज्य चिन्तायुक्तमहर्निशम् / 102 इमानि तव नामानि प्रतिपाद्यानि कर्मभिः। एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् // 12 // तामित्युक्ता महालक्ष्मी: खरूपमपरं नृप ! / सत्वाख्येनातिशुद्धेन गुणनेन्दुप्रभं दधौ // 13 // अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी। सा बभूव वरा नारी नामान्यस्यै च सा ददौ // 14 // प्रमोदयुक्तं व्यसनासक्तं जन्तं करोति या॥ महामायेति संप्रोक्ता तेन सा जगदौखरीति / एवं देवीपुराण नामनिर्वचनाध्याये अन्यत्र चेतरनामनिर्वचनानि द्रष्टव्यानि। ईदृशार्थज्ञानपुरःसरं नाम कीर्तनं फलाय विद्यते एभिरिति // 12 // महासरस्वतीत्वेनापि सैव परिणतत्याह तामिति इमानि तवेति शोक एतबामदशकऽपि योज्यः // 13 // 14 // For Private and Personal Use Only