SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'शिरः' दण्डारोपितग्रीवाभार्ग खटाङ्गनामक 'कबन्धाः' शिरोहीनदेहाः उरसेति शेषः उरसि कबन्धमाला शिरसि शिरोमालां च दधतीत्यर्थः, तां प्रोवाचेति तु प्रथमाहितीययोzत्यासेन तामसीवाक्यमेतदिति केचित् स तु तथा प्रयासः, तदुत्तराई स्य नाम कर्म च मे मातर्देहि तुभ्यं नमो नम इत्यस्य बहुषु पुस्तकेषु खड्गपावशिरःखेटैरलङ्कृतचतुर्भुजा। कबन्धहारं शिरसा बिभ्रागा शिरसां स्रजम् // 6 // तां प्रोवाच महालक्ष्मीस्तामसी प्रमदोत्तमाम् / ददामि तव नामानि यानि कर्माणि तानि ते // 10 // महामाया महाकाली महामारी क्षुधा टषा / निद्रा तृष्णा चैकवीरा कालरावि१रत्यया // 11 // दर्शनेन प्रत्युताऽसमञ्जसता च / एतेन विभक्तिव्यत्यासेनैव केषाञ्चित्पाठोऽपि नादेयः सात्विकोप्रश्नमन्तरेगीव तस्यैव नाम प्रधानस्योत्तरत्रकथमाञ्च // 8 // // 10 // // 11 // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy