________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिष्टे चतुर्थीशं स्खेन क्रियमाणपञ्चयज्ञादिधम्मव्यया) निष्कास्येतरन् स्वार्थं यथेच्छ विनियोजये। अचामान्तश्चन्द्रमासो ग्राह्यः अमायामर्जितस्य तूत्तरमासे दानं, मन्त्रे पूर्वे मासौत्यूही यथा न्यायं मन्त्रेण दानादावण्य ह्यः / इति दानप्रतिग्रह एकः। सर्वमन्त्रसाधारण्येन मन्त्रस्खौकारादि यावदायुषो भागत्रये प्रथमाये कैकभागेष्वेवोत्पत्रभक्त्यतिशया उपासकास्विविधा अधममध्यमोत्तमत्वेन तन्वेषु गणिताः तहिदां स्पष्टाः / प्रकृते तदपवादमाह ज्ञात्वेति नवार्णमन्त्र स्वीकृत्य महावाक्यसंवादिनं तदर्थञ्च गुरोर्बवाधिवतः सबद्यावधियावज्जीव सप्तशतीस्तवपाठ प्रमादेन सक्तदपि नत्यक्ष्य इति दृढ़ सङ्कल्पा तथैवानुतिष्ठेत्, अथं ज्ञानारम्भात्यागो द्वितीयः / तत्र छान्दोग्यवाक्य प्रमाणयति नाहमित्यादिना, आश्विनशुद्धप्रतिपदिचैत्रशुद्धप्रतिपदि च सङ्कल्पा नवम्यन्तं तत्कल्पोक्तविधिना पूजामहोत्सवो यथाशक्ति वा कर्त्तव्य इति च यम्, एवं चत्वारिकर्याण्यप्रमादेन कुर्वतश्चण्डिकोपासकस्यैव सर्वाः सिद्धयः अन्यत्रेषदप्यन्यथात्वे हानिरैवेति // 7 // इति श्रीगुप्तवत्यां रहस्यतन्त्रस्थ कीलकविवरणपटलः // * For Private and Personal Use Only