________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेन देवी प्रसीदति / तस्य राज्यं बलं सैन्यं कोशः साधुविवईते // 14 // नानारत्नाकरः श्रीमान् यथा पर्वणि वारिधिः / ज्ञात्वा नवाक्षरं मन्वं जीवब्रह्मसमाश्रयम् // 15 // तत्वमस्यादिवाक्यानां सारं संसारभेषजम् / सप्तशत्याख्यमन्त्रस्य यावज्जीवमहं जपम् // 16 // कुर्वस्ततो न प्रमादं प्राप्नुयामिति निश्चयम् / कृत्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति // 17 // नाहं ब्रह्म निराकुऱ्या मामाब्रह्मनिराकरोत् / अनिराकरणं मेऽस्तु अनिराकरणं मम // 18 // इति वेदान्तमूर्डन्ये छान्दोग्येऽस्य प्रपञ्चनात् / प्रारभ्य तत्परित्यागो न तस्य श्रेयसे मतः // 18 // नाब्रह्मवित् कुले तस्य जायते च कदाचन / न दारिद्रय कुले तस्य यावत् स्थास्थति मेदिनी // 20 // प्रतिसम्बत्सरं कुर्य्याच्छारदं वार्षिक तथा। तेन सर्वमवाप्नोति सुरासुरसुदुलेभम् // 21 // अन्यच्च यद्यत्कल्याणं जायते तत् क्षण क्षणे / सत्यं सत्यमिदं सत्य' गोपनीयं प्रयत्नतः // 22 // पुत्राय ब्रह्मनिष्ठाय पित्रा देयं महात्मना। अन्यथा देवता तस्मै शापं दद्यात्रसंशयः // 23 // अवाय भावः पिवर्जितं विना खेनैव मन्त्रप्रात्युत्तरं यद्यतनमर्जितं तदर्जनमाससम्बन्धिवष्णचतुर्दश्यष्टम्यन्यतर दिवसे देवीनिकटे स्थित्वा देशकालो संकील दानप्रतिग्रहाख्येन कम्मणा देवी प्रोणयिष्य इति सङ्कल्पात्वत्प्रसूत इत्यादिलोकत्रयमर्थानुसन्धानपूर्वकं पठित्वा राष्ट्र बलं कोशगृहमिति श्लोकमन्त्रेण देवीचरणयोर्दत्तमिवानुसन्धाय प्रसन्नया देव्याजप्त इव पुनः प्रतिग्रहं विभाव्य तम्मध्ये पञ्चमं भागं गुरवे तत्पुत्रादिभ्यो वा दत्वाव For Private and Personal Use Only