________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्र चण्डौस्तवे देवकतास्त्रयस्तवास्तत्तदारभे देवा अचुरित्यपेक्षितं तथा देवकतवरप्रार्थनदयमपीति तयोरारम्भेऽपि हिवारमिति पञ्चवारं तन्त्रान्तरे देवोक्तिरस्ति परं तु स्तवारम्भप्राक्लोकेषु नियमेन तदर्थस्योपनिबवत्वेन पौनरुत्यापत्या स्तवारम्भे त्रितयं नापेक्षितमित्याशयेन यामलपाठ प्रार्थनारम्भ एव हिवारं रक्षणाय च लोकानां देवानामुपकारिणी / तच्छृणुष्व मयाख्यातं यथावत् कथयामि ते // 38 // इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मा शक्रादिस्तुतिः // 4 // देवोतिराहता, प्रकृततन्त्रे त्वईजरतीयमेव, प्रथमस्तवस्य चरमस्तवस्य चारम्भे परिहत्यै तदुत्तरं स्तवारम्भे प्रार्थनद्दयारम्भे चेति विर्देवोक्तरङ्गीकारादिति ट्रष्टव्यम् / अत: प्रथमश्लोकोत्तरं देवा जचुरिति न वक्तव्यम् इतरद्यथास्थानं युक्तमेवेति दिक् / पूर्वाध्याये मध्ये मध्ये लोकान्तराण्यत्र फलश्रुतौ च तानि बहुत्वाब प्रदचितानि 36 // इति श्रीगुप्तवत्यो मन्त्रव्याख्यायां शक्रादिस्तुतिवर्णनं नाम चतुर्थोऽध्यायः // 4 // (अथ द्वितीयाद्यध्यायवये पाठान्तराणि)। शरणं च प्रपत्रास्मः / 'च' परं शरणं प्रपवा अागतास्मो भवाम इति नामशः / भरवं वः प्रपना स्म इति पाठान्तरम् / वयमिन्द्रादयः सर्वे वो युष्मान् शरणं रक्षितॄन् दुःखेभ्यः पालयितृन् For Private and Personal Use Only