________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं कात्यायनीतन्त्र प्रतिमन्वं विशिष्यविभागो विस्तरेण वर्णितः। यामले वोषत्प्रकारभेदेन चतुश्लोक्या सहिप्यदर्शितः / यथा नवार्णनहुनेदादी षोडशाहुतिभिस्तथा चण्डेयका वैश्य एवैको ब्रह्म को भगवानपि / स.टी. मार्कण्डेयास्तथा पञ्च राजानो वेदसंमिताः / षड्विंशतिस्तु ऋषयो देव्य एकादशस्मृताः // देवो हावथ दूतो हावयायास्त त्रयोदश / श्लोकाः पञ्चशतानि स्युः सप्तपञ्चाशदुत्तराः // श्लोकार्दानि चतुश्चत्वारिंशत्संख्यानि निदिथेत् / सर्वान्ते तु नवाणेन षोड़शाहुतयः पुनरिति // अत्र चण्डेयका देव्य एकादशति विभज्यनिर्देशेऽपि देवी खेने क्याद् हादश देव्यु क्तय इत्येव द्रष्टव्यं / केचित्त विभज्योतबलात सर्वारम्भे 'डों नमश्चण्डिकाय' इत्यस्य मन्त्रान्तरत्वमिच्छन्ति, तत्पक्षे मकारादिर्नुकारान्त इति वचनं विरुडाते, कतमो देव्युवाच मन्त्री निरसनीय इत्यनिर्धारणञ्च स्यात्। अयमपि पक्षो निकृष्य शतश्लोक्यां संग्रहीत: साईरष्टभिश्लोकः। यामले तु विपान्मन्त्र: पुनरुक्तश्च नेष्यते / वामन्त्रेषु त्रयं न्यूनमढेषु क्रतबोधिकाः // विंशतिश्लोकसंख्यायामध्याया अपि मन्त्रकाः आद्यंतयोर्नवार्णस्योक्तयः षोड़श षोड़श // एकोऽधिकः श्लोकपिण्डे शेषः सर्वोऽपि पूर्ववत् / तथाहि प्रथमो वैश्यश्चरमर्षिश्च नादिमे // प्रीती स्वस्तव युद्धेनेत्यईश्लोकात्मको मनुः आवां जहीत्यईतः प्राक्, पञ्चमे नास्ति देववाक् // दशमे जज्वलुश्चेति मनुरोऽधिकोऽन्तिमः एवं प्रभावा मा देवो तामुपैहोति पद्ययोः ह ह अ. पृथमन्त्राविति भेदस्त्रयोदशे // तेन ब्रह्मा भगवान् वैश्यश्चैकैकशश्चतू राजा विहि तो देवा: मार्कण्डेयाम्बिके For Private and Personal Use Only