________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूईन्य: पाठः क्वचित् अ०७४ / अङ्गशग्राही, अङ्कुशग्राहेति वा पाठद्दयम् / असुराणां महात्मनां, महच्छरोराणामित्यर्थः। दुरात्मनामिति पा० 13 मुण्डक्षिप्तेरिति पाठे मुण्डा मस्तका निक्षिप्तान्यपनीतानि यैः तानि तेरिति शं० 16 / गृहीत्वा मौण्डमेव चेति पाठे शिरमान्वयः अन्यथा मुण्डं नाम मशिरस्क तद्दे हमित्यर्थः कार्यः 22 // धूमाणामिति पाठे धूम्रनाम्नाम् / अ०८४ तबादानिति बहुवचनपाठो वा। 8 शरीधैः परिवारिताः, पा. 10 विमानस्था, साक्षेति पा. 14 दूत्ये नेति शन्तनुः 27 पूर्णदिगम्बरा दिगन्तरति च पाठद्वयम् 36 मेदिन्यामिति पाठान्तरम् 40 विस्तरं वदनम् पा० 52 वेगिता / पा० 53 हते मागणस्तस्मिन्ननर्दाऽसृमदोद्धतः / पा० 63 // तथा चास्त्रैः सुदारुणे: अ.१०० उत्पात्य उत्पाट्य उत्क्षिप्य ति पाठवयम् 20 शान्तदिगजनितस्वनाः / शान्ताः दिक्षुजनिताः स्वना उत्पातजनक स्फटनादिशब्दा येषां ते / ना. 28 // अनाध्याये गुप्तवतीमते त्रयोदशश्लोकोत्तरम् 'अखांच पातयामामरथं मारथिना सहे'त्यई मधिकं जज्ज्वलुश्चे त्याद्यन्तिमोऽथ परित्यक्त इति बोध्यम् / इष्टलाभाद् इति पाठा० अ० 111 // सर्वमङ्गलमाङ्गल्ये इति पाठान्तरम् / अ० 118 // महारान महामाये. पा. 11 / 21 / ददासि कामान् सकलानभीष्टान् 11 / 28 / एवमेतत्त्वया पा० 11 / 36 // प्रतीच्छिष्यामि पा० प्रतीच्छतिहणार्थः / अ० 12110 / धनधान्यसुतान्वित इति पा०। अ० 12 / 12 / तथोत्पत्तीः पृथक् शुभाः / पा. 12 / 13 / कल्याणं चोपपद्यते / 14 // जगहिध्वंमके पा० 13 / 32 निराहारी यतात्मानौ पा०।८। मत्तस्तत्प्रार्थ्य तामिति पा० 13 / 11 / अवैव चेति पा० 13 / 15 / )* For Private and Personal Use Only