________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी. // 16 // 17 // 'सावर्णिभविता' सूर्यसावर्णि-दक्षसावर्णि-ब्रह्मसावर्णि-धम्मसावर्णि रुद्रसावर्णि-रोच्य भौत्येषु सप्तसु मार्कण्डेय उवाच / इति दत्वा तयोर्देवी यथाभिलषितं वरम् // 16 // बभूवान्तहिता सद्यो भक्तया ताभ्यामभिष्टुता। एवं देव्या वरं लब्धा सुरथः क्षत्रियर्षभः // 17 // सूर्य्याज्जन्मसमासाद्य सावर्णिर्भवितामनुः // 18 // इति मार्कण्डेयपुरागो सावर्णिके मन्वन्तरे श्रीदेवीमाहात्मा मुरथवेश्ययोर्वरप्रदानं नाम बयो दशोऽध्यायः // 13 // भाविषु प्रथमो मनुर्भविष्यति / अत्र षडुवाच मन्वा यथास्थानं सन्येवेति शिवम् // 18 // इति गुप्तवत्यां मन्त्रव्याख्याने त्रयोदशोऽध्यायः // 13 // * (पञ्चमाध्यायमारभ्य त्रयोदशाध्यायान्तं पाठान्तराणि) गजरत्नञ्च हृत्वा० पा० हृत्वे त्याद्युत्तरान्वयौति नागे / गजरत्नञ्च हृतम् इति क्वचित्, गजरत्नानीति पाठ वश्यानीति पूर्वेणान्वयः अ० 5 / 60 / उच्चैः श्रवससंनं तत् इति पा०६१ चपलापानौति पा० / 64 केशाकर्षण निर्धतगौरवा वा गमिष्यति। गौरवावागमिष्यसीति वा पाठान्तरम् 74 / आक्रम्य चरणेनान्यान् इति पा० / अ० 6 / 12 गच्छन्त तत्र गत्वा चेति पा० 18 // मषौवर्णमिति For Private and Personal Use Only