________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) अलङ्कारः परिकरः साभिप्राये विशेषणे सुधांशुकलितोत्तंसस्तापं हरतु वः शिव इति चन्द्रालोके / (2) तव्यपदस्य सूपादिपरत्व कर्णाटभाषायां नौते१ःखपरत्वं द्राविड़भाषायां पृष्ठपदस्य योनिपरत्व मञ्चीत्यस्य सुन्दरपरत्व 8 रज्नु ग्रन्थिविसर्जनादिनामोचयेति स्त्रीसम्बोध्यकमोक्षप्रार्थनारूपो विशिष्टस्तदर्थः। यदापि दक्षिणामूर्तिसंहितायां भगमालिनीति मन्त्रस्थदेवतागणनावसरे अमोघां चैव विच्चां च सथी क्लिनदेषतामिति पाठात् विच्चानामिका काचिद्देवतैवेत्यालोच्यते तदापि परिकरालङ्कारेण(१)साभिप्रायं चामुण्डाविशेषणं, मोचयतीत्येव तदर्थः / तस्मिनेवार्थे कर्णाटभाषाविगिरान्ध्रभाषाषिद्भिश्च शिष्टः प्रयोगेण शक्तिग्रहसम्भवात् / पृणीयादि बाधमानायतव्यानिति श्रुतौ तव्यपदस्य सूपादिभक्ष्यपरतायाः, नुवन्तं याञ्च यामुपैति श्रुतौ नौतर्दुःखपरतायाः, तासा वायुः पृष्ठे व्यवर्ततेति श्रुतौ पृष्ठपदस्य योनिपरतायाः, पढमञ्ची हंसपदमिति प्राकृतपिङ्गलसूत्रे मञ्चीत्यस्य सुन्दरपरताया, अन्यत्र च कर्णाटद्रविड़ान्ध्रभाषाप्रसिध्यैव (2) शक्तिनिर्णयस्य बहुशोऽङ्गीकृतत्वात्, पिकनमाधिकरण(३)स्यैतदर्थमेव विशिष्य प्रवृत्तेहिचन्द्रोदयेऽस्माभिर्वर्णितत्वाच्च, भाषाणां संस्कृतापभ्रंशवेनापक्षिता) चान्धभाषायां प्रसिद्धम्। (3) तदधिकरणसंग्रहलोको चेत्यमुदाजहार न्यायमालायां माधवः / कल्पाः पिकादिशब्दार्थो ग्राह्यो वा म्लेच्छरूढ़ितः कल्पयो ह्यार्थ प्वसिदत्वादनार्याणामनादरात् / ग्राह्या स्वेच्छासितिस्तु विरोधा. For Private and Personal Use Only