________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरता देवता देवात्तलिति देवशब्दोऽर्थपरः यहा सुरसमूहः सौमापौष्ण वैतमालभतेति वाक्य त्रयाणां यमलानां समूहस्विता तत्र भवस्वत इत्यत्रेव प्रततेऽपि निर्वाहाय गजसहाभ्यां चेति वाति के चकारा स.टी. 48 यस्याः समस्तसुरता समुदौरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि! / स्वाहासि वै पिटगणस्य च दृप्तिहेतुरुच्चार्यसे खमतएव जनैः खधा च // 7 // या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वमभ्यस्यसे सुनियतेन्द्रियतत्वसारैः / मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैविद्यासि सा भगवती परमा हि देवि ! // 8 // दन्यत्रापीति सुव्याख्यत्वात्, समस्तसुरशक्तिरूपात्वमित्यन्वयो वा, प्ति प्रयाति देवगण इति शेषः // 7 // अस्तसमस्तदोषः 'ऋतम्भरा तत्र प्रज्ञा' (148) इति योगसूत्रोक्ताऽसत्यविषयकवादिदोषविरहितबुद्धिभिः / पस्मा विद्यासि निर्विकल्पकहत्तिरूपात्वमेवासि॥८॥ For Private and Personal Use Only