SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) अतएव ऋताषाड़तधामाऽग्निर्गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाडित्येको मन्त्रः / तस्यौषधयोऽसरम ऊों नाम ताभ्यः स्वाहेति द्वितीयो मन्त्रः ता इदमित्याद्यशं परिहृत्यैव शाखान्तर समानातः / (2) नमो वः किरिकेभ्यो देवानां हृदयेभ्यो नमो विक्षौण केभ्यो नमो विचिन्वत्केभ्यो नम आनिहतेभ्यो नम आमीवक्तभ्यः ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पांतु तस्मै स्वाहा ताभ्यः स्वाहेत्यत्र ताभ्यः स्वाहेत्येतावन्मात्रस्य परिपूर्णतया ता इदं ब्रह्मत्वंशस्य योगस्याप्यनुषङ्ग परिहृत्यैव मन्त्रत्वं स्वीकृतं(१) सङ्कर्ष इति चेन्मेवं वाकाशेषशेषिणोरानन्तर्यस्याप्रयोजकत्वात् बहुशेषस्याप्येक व लाघवाय पठनीयत्वेन यत्र कापि पाठे तस्याप्य वय॑त्वादेव(म्) अतएवोक्तं जेमिनिना आनन्तर्यमचोदनेति, अन्यथा चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्था सविता पुनात्विति वाकात्रयस्यापि प्रत्येक परिपूर्णत्वेनाछिट्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति शेषस्य स्वाकांक्षामात्रेण कल्पामानो योग एकेनैव कल्पनीय: स्यात् इष्टच तस्य त्रिभिरपि योगो भाष्यकारादेः, कथमन्यथा शतरुद्रीये देवानां हृदयेभ्य इत्यस्य नमो व: किरिकेभ्य इत्यव्यवहितपूर्वेणान्वयमात्रेण विश्रान्ताकालस्य नमो विक्षीणकभ्य इत्यादीनां (2) नमस्तस्या इति वत् पूर्णानामप्याकाझोत्थापनेन तस्य पुनः एन(तै० सं० का० 4 प्र. 5 अ.८) अत्र देवानां हृदयेभ्य इति विक्षीण विचिन्वदानिहतामीवत्वेष्वप्यनुपज्जत तेन नमो वः किरिकेभ्यो देवानां हृदयेभ्य इतिवत् नमो विक्षोगकेभ्यो देवानां हृदयेभ्य इत्याद्यपि मन्त्र चतुष्टयं सम्पद्यते। अयञ्च विभागो होमादिष्वेव न स्वाध्यायादाविति भाष्यम् / For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy