________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राकर्षणेन महति पमेयातनेन बहुशेषतापादनं सर्वसम्मतं युज्यतां तस्मादन्यतराकाइयाप्य त्थाप्यमाना परस्याकासाविनिगमनाविरहाचयाणामपि शेषित्वयोग्यानामुत्थाप्यत इति त्रिभिरण्यावृत्याशेषस्याप्यन्वयो म.टी. वाच्यः, ताभ्यः स्वाहेत्यस्येव ता इदमित्यस्यापि पूर्णत्वेनान्यतराकांक्षाया अप्यभावेन वाकमान्तरेण सन्दर्भ पतिततयैव नानुषङ्गप्रसक्तिः ऋष्यन्तरमतानुसारेण तस्य प्रसक्तौ वा तयैव रीत्या वाहेत्यस्यापि अनुषङ्गेनैव सिद्देहिः पाठवै प्यर्थ्यापत्तिः तद्दशादेव च तावन्मावस्यैव भिवमन्त्रत्व ज्ञापनाव दोषः / अथापि यदि य इदं या इदमिति यच्छब्दयोगेन पञ्चत तदानुषङ्गो ब्रह्मणापि न वायेंत, तच्छब्दपाठात्तु योरपि नैराकांक्ष्यान्नानुषङ्ग इति तु सङ्कर्षस्थ जैमिनीयाधिकरणाशयः / एतेन तत्र स्वाहाशब्दस्येव प्रकृते नमः शब्दस्य प्रत्येक पाठात्तावमावस्यैव मन्त्रत्वसम्भव इत्यपास्तम् / शेषस्य या देवीति यच्छब्दघटितत्वेन वचनबलेन स्वतन्त्रमन्त्रवायोगेन विष्वप्याकाङ्काया उत्थापनीयत्वात् पूजायान्तु नमोऽन्तिमा इति वचनेनान्त्यभाग एव योजनीयस्य लौकिक नमः शब्दस्यानुषक्तानमो नमः शब्दस्य वा पूजार्थकत्वेन स्वाहाकृतस्य 'समुत्तुणतर्भुवः स्वाहेति ? मन्त्रमध्यपठितस्वाहापदस्य हविस्त्यागार्थकताया इव तादृश नम: शब्दस्यापि तदभावन तत्पुनः पाठमात्रेण तावमात्रस्य मन्त्रवासिद्धेश्व, अतो न्यायाभासमूलक एव त्वत्कल्पितो विभागः, तादृशस्याप्य पादेयतायामिरवाव्यवस्थापत्तिः, यथा पूर्वाईमेको मन्त्रः उत्तराईत समं स्यादिति न्यायाददौ पादौ हौ मन्त्री, यथा वा For Private and Personal Use Only