SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी. विभज्यमन्त्रत्रयकल्पनापेक्षायां ये पृथिव्यामित्यादिवये नमी रुद्रेभ्य इति पूर्वभागस्येषवस्तेभ्य इत्यादेरुत्तमभागस्य च पूर्वोत्तरस्थाने प्रत्येकमनुषङ्गेन मन्त्रत्रयस्य सर्वसम्मतत्वाच्च, तेन ‘या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै नमो नम' इति चतुर्विशत्यक्षरोऽष्टाक्षरेस्त्रिभिः पारेको गायत्रीछन्दस्को मन्त्रः सिद्धः / अयमेव च वि: पठनीयः देवता तु भिन्नानुसन्धेयेति सिद्धम् / एवं सति यत्काखेनोक्तं प्रथमो विंशत्यक्षरो दितीयचतुरक्षर: तृतीयोऽष्टाक्षर इति तहिभजनं केन न्यायेन केन वा वचनेन सियतीति स एव पृष्टव्यः / ननु नमस्तस्यै इत्येतत्वयमेव प्रत्येकं परिपूर्णवाकात्वात् मन्त्रलयं 'तस्मिन् सौदामृत' इत्यस्य व तच्छ ब्दप्रयुक्ताकाङ्गायाः पूर्णत्वविघटकत्वाभावादिति त्वयैवोक्त : तेनैव न्यायेन या देवोत्यस्य प्रत्येक मन्त्रत्वप्राप्ती त्रय एव प्रतिश्लोकं मन्वा इति वचनेनाधिकमासम्भवाद्यत्र क्वचिदेकवाकातयाऽन्यतराकाझामात्रेण योगे सिद्दे स्वाव्यवहितेनैव परेण योगः कल्पात तावतैव निराकाइखात्, एवं नमो नम इत्यस्यापि स्वाव्यवहित पूर्वेणेति मध्य स्थस्य न केनापि योगः / अयाशयेत्यादेर्ये पृथिव्यामित्यादेश्च निराकासवाभावादुभयाकाझ्या कल्पयमानो योगो विनिगमना विरहाविष्वपि सिध्यतीति वैषम्यं / यत्वर्थभेदमात्रेण मन्त्रभेद इति तन्नानानार्थकशब्दमात्रीच्छेदापत्यादिना ललितासहस्रनामव्याख्याने बोधायनीयसहस्रभोजनखण्डव्याख्याने च त्वयैव निरस्तमिति न तत्साधकम्, अतएव ऋताषाड़तधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊर्जी नाम स इदं For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy