________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न॥ एकादशे तु प्रथमश्लोकान्ते देववाग्भवेत् / हाविंशत्सर्वतः पाणिपादेति श्लोककोऽधिकः // शाकम्भरीति विख्यातिमित्यत्मैिव मन्त्रकाः। द्वादशे हावई मन्त्री व्यवधानेन संस्थिती। सर्वं ममैतदित्येको निशुम्भेच महाम.टी. परः / एतत्ते कथितं भूपत्यई मन्त्र स्त्रयोदशे // इत्य त्रयोदशाध्याय्यामईमन्त्रा नवैव हि / श्लोकवड़ यथा सम्प्रदायमन्विष्यनिक्षिपेत् // 11 // चतुर्थाध्याये ब्रियतामित्वईस्योत्तरं ददाम्यहमिति प्रीत्यास्तवैरभिः सुपूजिता कर्त्तव्यमपरं यच्च दुष्करं तबिवेद्यताम् इत्येक: श्लोकः / पञ्चमै लक्ष्मोरूपेणेत्यस्योत्तरं धृतिरूपेणति तुष्टिरूपेणेत्यस्योत्तरं पुष्टिरूपेणेति च हौ श्लोकौ / एकादशे 'सर्वतः पाणिपादान्ते सर्वतोऽचिशिरो मुखे। सर्वतः श्रवणघ्राणे नारायणि नमोऽस्तु ते // इत्येक इति चत्वारः श्लोका बहुसंवादानिक्षेप्या, एवं प्रीती स्व इत्याई जज्ज्वलुश्चेत्यई चेति हयमपि यद्यपि बहुसंवाद्येव तथापि तयोराद्यमेव निक्षेप्यन हितीयं नववा नीति विधिविरोधापत्त: तथाहि प्रकृतावष्टमदशमैकादशत्रयोदशाध्यायगतश्लोकसंख्यानामेव साईत्वाचत्वार्यर्धान्यनयोद्यानि, तथा प्रथम सोऽचिन्तयदित्येकमावां जहीत्यन्यदिति हे, चतुर्थे वियतां वृदयेऽस्मदिति हे, हादशे सर्वे ममैतविशुम्भ चेति है, इत्येवं षडान्यन्तिरेण सम्पर्काभावादव्यवहितश्लोकमन्त्रावयवेन मैलने बहूनां मन्त्राणां वाक्यलक्षणभङ्गापत्त : कतिपयश्लोकगर्भेषवाच मन्त्रप्रक्षेपापत्त: प्रानयनोद्यान्ये वेति दशानामावश्यकत्वापत्तिः एतद् द्योतनायैव व्यवधानेन संस्थितावित्येकत्रोक्तमपि विशेषणं योग्यतया सर्वान्वियि. पतः For Private and Personal Use Only