SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवेबेत्यर्थः, अयमपि पक्ष: शतश्लोक्यां निक्ष्य पञ्चदशभिः श्लोकः संग्रह्योक्तः, अथतन्त्रान्तरे नेष्टी पुनरुक्तविपान्मन एकोनत्रिंशदनानि मन्त्रावथ वामनौ पञ्चाधिका: सप्तचत्वारिंशत् लोकमनुष्वपि // पाद्यतयोर्वेक्वतिकरहस्यपतितं द्दिशः श्वेताननादिसत्यन्तनामषोड़शकं पठेत् // सार्दादशश्लोका पिण्डेऽध्यायमन्त्रादिपूर्ववत् / प्रकृतितो हौ षट्षष्ठिरूनविंशच्चेति मिलित्वा सप्तनवतिर्मन्त्रान्यूना: तत्प्रयुक्ता द्वाविंशतिः साईचतुर्दश चेति श्लोका लब्धाः साईदशश्लोका अप्राकृतानिक्षिप्ता इति सप्तचत्वारिंशच्छोकमन्त्राः पञ्चशत्युतरसप्तत्रिंशदपप्राक्तश्लोकमन्त्रसंख्यायां वहिताः ते च षोड़शनाम्नां हैगुण्येनाध्यायमन्त्रत्रयोदशकेनोवाचमन्त्रपञ्चकेन च वर्द्धितेन मिलिताः सप्तमवतिः संपद्यन्ते, नवाई प्रयुक्तमाईलोकचतुष्टयस्य च योगेन श्लोकपिण्डसंख्या पञ्चशतामि साष्टिाशौतिश्च भवन्तौति प्रकृतिपिण्डसंख्यातः साईदशकमपि वृहं भवतीत्यर्थः, एतदेवाध्यायभेदेन व्यवस्थापयितमाह, तथाहि प्रथमे सोऽचिन्तयदित्यईमन्त्रक: अन्येऽष्टसप्ततिः श्लोकमन्त्रा एव नवाधिकाः, प्रोतोव इति योगेन लोक आवां जहोत्वपि। हितोये सप्तमलोकात् परतो वाराषमता॥ चतुर्थे प्रथमश्लोकात्परतो देववागपि / वियतां त्रिदशा इत्यस्योत्तरार्द्ध ददाम्यहम्॥ ततः कर्त्तव्यमित्यईडयेऽई यथा स्थितम् / पञ्चमे धृतिपुष्टिभ्यां हौ श्लोकावधिको मनू॥ भक्ष्यमाणास्त्वया चोग्रा इत्यईमनुरष्टमे / तत्पश्चादृषिवाक् प्रोक्ता श्लोकाः सर्वे ततः परं // अध्याय दशमे लोकत्रयोत्तरमृर्वचः / तत्रापि नेत्यईमेव जज्वलुथाईमत्र For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy